2022-07-10

आषाढः-04-11 , वृश्चिकः-विशाखा🌛🌌 , मिथुनम्-पुनर्वसुः-03-26🌞🌌 , शुचिः-04-20🌞🪐 , भानुः

  • Indian civil date: 1944-04-19, Islamic: 1443-12-10 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►14:14; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►09:53; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुभः►24:41*; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►14:14; बवः►24:48*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.08° → 6.91°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.45° → 27.21°), शनैश्चरः (143.48° → 144.49°), गुरुः (99.63° → 100.53°), मङ्गलः (74.45° → 74.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—15:20; चन्द्रास्तमयः—03:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:35-17:11

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५५, काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२०९, गोपद्म-व्रत-आरम्भः, विष्णु-शयनोत्सवः, सर्व-शयन-एकादशी, सायन-वैधृतिः

गोपद्म-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Mahalakshmi-Mahavishnu

गोपद्ममिति विख्यातं सर्वपापहरं परम्।
सर्वदुःखोपशमनं सर्वसम्पत्प्रदायकम्।
सुवासिन्यास्तु सौभाग्यपुत्रपौत्रप्रवर्धनम्॥

Details

काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५५

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3769 (Kali era).

Born on the banks of river Garuḍa (Kaḍilam in Tamil) in the Draviḍa deśa (South India), as the son of Anantārya, He was called Jyeṣṭarudra (before initiation). Having become the disciple of Śrī Bodhendrācārya, He held with sincerity the responsibility of Preceptor-ship of the earth; worshipped by King Lalitāditya of Kashmir who conquered all rival kings on earth Śrī Brahmānandaghana attained liberation on dvādaśī(twelfth day) of the bright fortnight of Jyeṣṭa in the year Prabhava. Well-versed in the six system of philosophy and adored/worshipped by the well-known poet Bhavabhūti and Kashmir monarch Lalitāditya, this preceptor adorned the Pīṭha for thirteen years and attained liberation in Kāñci itself.

आनन्तिर्ज्येष्ठरुद्रो द्रविडिषु गरुडह्रादिनीसीम्नि जातो
बोधेन्द्राचार्यशिष्यो भुवनगुरुधुरां पालयञ्छीलयुक्तः।
कृत्स्नक्ष्मामण्डलीजिन्नृपवरललितादित्यनुत्यार्चिताङ्घ्रिः
श्रीब्रह्मानन्दसान्द्रः प्रभवशुचिशुचिद्वादशीयाह्नि लिल्ये॥६०॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२०९

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4915 (Kali era).

Preceptor Śrī Mahādevendra governed the preceptorship for thirty-one years, attained siddhi on Śukla Dvādaśī (twelfth day of bright fortnight) of the month Āṣāḍha in the year Śrmukha. His place of siddhi was Kumbhaghona town in Śalivahana era 1736.

अण्णाश्रौतीति जातोऽयं कुम्भघोणे महामनाः।
त्रिषष्टो देशिको लिल्ये स्वगुरोरेव सन्निधौ॥१२॥
महादेवेन्द्रगुरुराड् एकत्रिंशत्समाः स्थितः।
श्रीमुखाषाढमाश्शुक्लद्वादश्यां सिद्धिम् आस्थितः॥१३॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

सायन-वैधृतिः

  • 11:50→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

सर्व-शयन-एकादशी

The Shukla-paksha Ekadashi of āṣāḍha month is known as śayana-ēkādaśī. Lord Vishnu goes to sleep for four months beginning today.

त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्ध्येत सर्वमेतच्चराचरम्॥
वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

विष्णु-शयनोत्सवः

Perform Vishnu Shayanotsava in the night.

Details