2022-07-13

आषाढः-04-15 , धनुः-पूर्वाषाढा🌛🌌 , मिथुनम्-पुनर्वसुः-03-29🌞🌌 , शुचिः-04-23🌞🪐 , बुधः

  • Indian civil date: 1944-04-22, Islamic: 1443-12-13 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:07*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►23:17; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — इन्द्रः►12:41; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►14:04; बवः►24:07*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (4.54° → 3.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (102.33° → 103.23°), शुक्रः (26.71° → 26.46°), मङ्गलः (75.24° → 75.51°), शनैश्चरः (146.50° → 147.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:39-09:14; गुलिककालः—10:50-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • आषाढ-पूर्णिमा-स्नानम्, काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९६, कोकिल-व्रतम्, गुरु-पूर्णिमा/व्यास-पूजा, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(ब्रह्मः-[१०]), यतिचातुर्मास्यव्रत-आरम्भः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैधृति-श्राद्धम्, शिव-शयनोत्सवः, हरिसिंहेनाटक-ग्रहणम् #२०९

आषाढ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

गुरु-पूर्णिमा/व्यास-पूजा

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Puja of Veda Vyasa / Gurus; Danam of Vishnu Puranam is good on this day.

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अफाललोचनो शम्भुर्भगवान् बादरायणः॥

Details

हरिसिंहेनाटक-ग्रहणम् #२०९

Event occured on 1813-07-13 (gregorian).

On this day, Hari Singh Nalwa and Dewan Mokham Chand at the head of about 21k khAlsa troops routed Fateh khAn of the afghAn durrAni empire, successfully defending aTTock fort which had been obtained by raNajIt singh’s tact.

Amritsar, Lahore, and other large cities across the Sikh Empire were illuminated for two months afterwards in rejoicing over the victory. Fateh Khan ran back to kAbul.

Details

काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९६

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3228 (Kali era).

Born of Mahābalīśvareśvara by name Maheśvara, the other Sureśvara, adhering to austerities obtained the responsibility of governing the Kāñci Kāmakoṭi Pīṭha of the preceptor of the entire earth, He, the pure reached his imperishable state in the month of Āṣāḍha of the year Akṣaya.

महाबलीश्वरेश्वराच्युतोद्भवो महेश्वराभिधः सुरेश्वरः परो नियम्य सर्वभूगुरोः।
अवाप काञ्चिकामकोटिपीठधूर्वहक्रियां ययौ स्वम् अक्षयेऽक्षयं शुचेः शुचिः स पर्वणि॥२०॥
—पुण्यश्लोकमञ्जरी

Details

कोकिल-व्रतम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Pooja of Kokila for getting good husband/wife.

Details

मन्वादिः-(ब्रह्मः-[१०])

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

यतिचातुर्मास्यव्रत-आरम्भः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शिव-शयनोत्सवः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details