2022-07-14

आषाढः-04-16 , मकरः-उत्तराषाढा🌛🌌 , मिथुनम्-पुनर्वसुः-03-30🌞🌌 , शुचिः-04-24🌞🪐 , गुरुः

  • Indian civil date: 1944-04-23, Islamic: 1443-12-14 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►20:16; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►20:16; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वैधृतिः►08:24; विष्कम्भः►28:13*; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवः►10:11; कौलवः►20:16; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (3.34° → 2.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (103.23° → 104.14°), शुक्रः (26.46° → 26.21°), शनैश्चरः (147.51° → 148.52°), मङ्गलः (75.51° → 75.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—06:20; चन्द्रोदयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—14:00-15:36; यमघण्टः—06:04-07:39; गुलिककालः—09:14-10:50

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्

उत्सवाः

  • अशून्यशयन-व्रतम्, आङ्ग्रॆ-कान्होजी-मृत्युः #२९३, काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१६, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

आङ्ग्रॆ-कान्होजी-मृत्युः #२९३

Event occured on 1729-07-14 (gregorian).

Death of Maratha Navy Admiral Kanhoji Angre. During his undefeated reign, his navy controlled west coast, prevented entry of slave trade in India, fully succeeded in keeping British, Dutch, Portuguese at bay. 30 June 1729 (new style) is wrongly noted as the day in some books.

॥श्री॥ श्री-शाहू-नृपति-प्रीत्या तुकोजी-तनुजन्मना कान्होजी-सरखेलस्य मुद्रा जयति सर्वदा॥

Details

अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१६

Observed on Kr̥ṣṇa-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4608 (Kali era).

Born as the son of Kāmeśvara and Kamalāmbā of Kāñci, the one named Kupanna who having received the initiation and preceptorship with the name Mahādeva, conducted the lectures on Bhāṣya ably for twenty-one times in nine years rejoicingly, attained siddhi on the pratipad of black fortnight in the month of Āṣāḍha of the year Akṣaya. As He stayed ever in the Vyāsācala, He is known as Vyāsācala and the author of Vyāsācaliya and other works. He attained siddhi in Vyāsācala.

काञ्चीकामेश्वरार्यात् समजनि कमलाम्बोदरात् कुप्पणाख्यो
यः पूर्णानन्दयोगिप्रवरपदरतेः प्राप पीठीम् अमुष्य।
भाष्यं त्रिः सप्तकृत्वश्चटुलम् अचकलद् यो नवाब्द्यां प्रहृष्यन्।
अक्षय्याषाढकृष्णप्रतिपदि स महादेवनामाऽऽप सिद्धिम्॥१०७॥
—पुण्यश्लोकमञ्जरी

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details