2022-08-07

श्रावणः-05-10 , वृश्चिकः-अनूराधा🌛🌌 , कर्कटः-आश्रेषा-04-22🌞🌌 , नभः-05-16🌞🪐 , भानुः

  • Indian civil date: 1944-05-16, Islamic: 1444-01-09 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:51; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►16:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ब्रह्म►09:58; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►13:05; गरः►23:51; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.32° → 20.06°), शनैश्चरः (172.05° → 173.09°), बुधः (-19.99° → -20.63°), गुरुः (125.95° → 126.94°), मङ्गलः (82.62° → 82.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रोदयः—14:08; चन्द्रास्तमयः—01:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—17:07-18:41; यमघण्टः—12:25-13:59; गुलिककालः—15:33-17:07

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३७, सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #१२०

काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३७

Observed on Śukla-Daśamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4687 (Kali era).

Śivarāmakṛṣṇa, son of Parameśvara on the banks of river Pampā, devoted to Sadāśiva, having got initiation into asceticism from him, devoid of any attachment indeed, He remained at the abode of goddess Kāmākṣī. Devoted to the worship of Śrī Cakrarāja, adhered to the path of Śivarāja, adhered to the path of Śivayoga, adept in worshipping the goddess Kāmeśvarī, He, free from desires, held the preceptorship for fortyseven years. This senior preceptor, courageous, reached the space that is beyond the physical body, on the tenth day of the bright fortnight of the Śravaṇa month in the year Pārthiva of the Śaka era 1508 (Dūra Śaka). According to scholars, this preceptor was the master of Sadāśivabrahmendra and attained siddhi in Śvetāraṇyam.

पम्पासरस्तटभुवः परमेश्वरस्य पुत्रः सदाशिवरतः शिवरामकृष्णः।
तस्मादवाप्य नियमं नियमी निरस्तसङ्गोऽध्युवास सदनं खलु कामनेत्र्याः॥३॥
श्रीचक्रपूजनरतः शिवयोगलम्बी श्रीदेशिकेन्द्रवचसा श्रितकामपीठः।
आचार्यकं छवि(४७)समं विदधावकामः कामेश्वरी-मनु-पुरश्चरणैकदक्षः॥४॥
स पार्थिवे पार्थिवदेहदूरं नभो नभस्यच्छतमोऽच्छपक्षे।
अवापद् आपद्विधुरो दशम्यां दशम्यसौ दीनशके (१५०८) शकाब्दे॥५॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #१२०

Observed on Anūrādhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5004 (Kali era).

Jayanti Day of Sri Anantarama Dikshitar.

Details

  • References
    • Vaidikasri Nov 2009
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals