2022-08-08

श्रावणः-05-11 , वृश्चिकः-ज्येष्ठा🌛🌌 , कर्कटः-आश्रेषा-04-23🌞🌌 , नभः-05-17🌞🪐 , सोमः

  • Indian civil date: 1944-05-17, Islamic: 1444-01-10 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:00; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►14:35; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — इन्द्रः►06:51; वैधृतिः►27:20*; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►10:29; विष्टिः►21:00; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (173.09° → 174.12°), बुधः (-20.63° → -21.24°), मङ्गलः (82.95° → 83.28°), शुक्रः (20.06° → 19.79°), गुरुः (126.94° → 127.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:40🌇
  • 🌛चन्द्रोदयः—15:11; चन्द्रास्तमयः—02:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:25; गुलिककालः—13:59-15:32

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • कलिय नायऩार् (४३) गुरुपूजै, काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०५, कोट्पुलि नायऩार् (५५) गुरुपूजै, वैधृति-श्राद्धम्, सर्व-पवित्रोपान-एकादशी

काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०५

Observed on Śukla-Ēkādaśī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3719 (Kali era).

Son of Śrīpati, known as Kṛṣṇa before initiation, the great sage Pūrṇabodhendra, merged in Brahman on the Ekādaśi (eleventh) day of the bright fortnight of the month Śravaṇa in the year Īśvara. His preceptorship was for seventeen years.

श्रीपतेस्तनयः कृष्णः पूर्णबोधो दिने हरेः।
ब्रह्मभूतो नभस्यच्छे संयमीश्वर ईश्वरे॥५८॥
—पुण्यश्लोकमञ्जरी

Details

कोट्पुलि नायऩार् (५५) गुरुपूजै

Observed on Jyēṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

कलिय नायऩार् (४३) गुरुपूजै

Observed on Jyēṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-पवित्रोपान-एकादशी

The Shukla-paksha Ekadashi of śravaṇa month is known as pavitrōpāna-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details