2022-08-09

श्रावणः-05-12 , धनुः-मूला🌛🌌 , कर्कटः-आश्रेषा-04-24🌞🌌 , नभः-05-18🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-18, Islamic: 1444-01-11 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:46; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►12:15; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — विष्कम्भः►23:32; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►07:26; बालवः►17:46; कौलवः►28:02*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (174.12° → 175.15°), शुक्रः (19.79° → 19.53°), मङ्गलः (83.28° → 83.62°), बुधः (-21.24° → -21.83°), गुरुः (127.93° → 128.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:40🌇
  • 🌛चन्द्रोदयः—16:14; चन्द्रास्तमयः—03:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—15:32-17:06; यमघण्टः—09:17-10:51; गुलिककालः—12:25-13:58

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • ककोरि-लुण्ठनम् #९७, दधि-व्रत-आरम्भः, दामोदर-द्वादशी, प्रदोष-व्रतम्, शाकव्रत-समापनम्

दामोदर-द्वादशी

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Vishnu Pratima Danam, Sridhara Puja

Details

दधि-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

सङ्कर्षणारविन्दाक्ष करिष्येऽहं दधिव्रतम्।
द्वितीये मासि देवेश निर्विघ्नं कुरु मे प्रभो॥

Details

ककोरि-लुण्ठनम् #९७

Event occured on 1925-08-09 (gregorian).

On 9 August 1925, the Train travelling from Shahjahanpur to Luckno was approaching the town of Kakori, when one of the revolutionaries pulled the emergency chain to stop the train and looted 3 bags with 8k rupees (allegedly belonging to the Indians and was being transferred to the British government treasury). One passenger was accidentally killed.

Their leaders Ram Prasad Bismil and Ashfaqullah Khan were arrested later and killed. While in jail, the prisoners went on hunger strikes refusing to be treated like other criminals. There were widespread protests and failed clemency petitions.

Details

प्रदोष-व्रतम्

  • 18:40→20:06

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

शाकव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वासुदेव नमस्तुभ्यं प्रथमे मासि मत्कृतम्।
शाकव्रतं मया तेन संतुष्टो भव माधव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details