2022-08-11

श्रावणः-05-14 , मकरः-उत्तराषाढा🌛🌌 , कर्कटः-आश्रेषा-04-26🌞🌌 , नभः-05-20🌞🪐 , गुरुः

  • Indian civil date: 1944-05-20, Islamic: 1444-01-13 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►10:38; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►06:50; श्रवणः►28:05*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — आयुष्मान्►15:28; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►10:38; विष्टिः►20:51; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (19.27° → 19.01°), शनैश्चरः (176.19° → 177.22°), मङ्गलः (83.96° → 84.30°), बुधः (-22.39° → -22.92°), गुरुः (129.93° → 130.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रोदयः—18:11; चन्द्रास्तमयः—06:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—13:58-15:32; यमघण्टः—06:10-07:44; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • ऋग्वेद-उपाकर्म, काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८६, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, बासु-खुदीराम-हत्या #११४, महाश्रावणी-योगः, यजुर्वेद-उपाकर्म, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, श्रवण-व्रतम्

ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

Details

बासु-खुदीराम-हत्या #११४

Event occured on 1908-08-11 (gregorian).

On this day at 6 AM, 18.5 year old freedom fighter khudIrAm bose, walked firmly and cheerfully to the gallows.

Aftermath

After the hanging, the funeral procession went through the city, with police guards holding back the crowd all along the central artery street. The people kept throwing their flowers on the body as the carriage passed by.

The actions of khudIrAm and Prafulla were defended by many nationalists (including BG Tilak, who was promptly arrested on sedition charges).

After martyrdom, Khudiram became so popular that weavers of Bengal started weaving a special type of dhoti, with ‘Khudiram’ written on its side. Boys studying in school colleges wore these dhotis and stitched and walked on the path of independence.

Context

khudIrAm and Prafulla Chaki had tried to assassinate the notorious British judge Douglas Kingsford - but their bomb ended up killing two British women instead.

He had been arrested by constables Fateh Singh, and Shiv prasAd Singh near the Waini railway station (now named after him). On 1 May, he was brought to Muzaffarpur by train - a crowd awaited to see him - he cheerfully cried ‘vandE mAtaram’. Narendrakumar Basu had came to Khudiram’s defence and mounted a very strong case in his defence (redirecting the main blame to the older prafulla and invalidating khudIrAm’s initial statement), but failed.

When he was sentenced to death, his spontaneous reaction was to smile. The judge, surprised, asked Khudiram whether he had understood the meaning of the pronounced sentence. Khudiram replied that he surely had. When the judge asked him again whether he had anything to say, in front of a packed audience, Khudiram replied with the same smile that if he could be given some time, he could teach the judge the skill of bomb-making. Khudiram refused to appeal - but was persuaded to go along by the defence team.

Influences and early activities

In 1902 and 1903, Sri Aurobindo and Sister Nivedita visited Midnapore. They held a series of public lectures and private session with the existing revolutionary groups for freedom. Khudiram, a teenager, was an active participant in the discussions about the revolution. He joined Anushilan Samiti, and came into contact with the network of Barindra Kumar Ghosh of Calcutta. He became a volunteer at the age of 15, and was arrested for distributing pamphlets against the British rule in India.

Details

काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८६

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3538 (Kali era).

Dumb boy, as He was named born of Khalvāṭavīra, the gem in the family of gaṇakas, got the ability to speak eloquently through the greatness of (the grace of) the Universal Preceptor, invested with sacred thread, and initiated into the entire scripture by his father and taking up asceticism, He remained in the seat of Universal preceptor. Preceptor Śaṅkarendra (Arbhakaśaṅkara), after installing Mātṛgupta, the ardent follower of the precepts of varṇāśrama (enjoined for respective classes of people) attained Siddhi on the full moon day in the month of Śravaṇa of the Śaka year 359. (In the Sanskrit and Tamil explanations on Pages 22 & 23, Matrugupta appears to be a patron of Sankarendra along with Ramilla, Sri Harsha etc.)

जातः खल्वाटवीराद् गणककुलमणेः साधु विद्यावतीतो
मूको मूकार्भनामा भुवनगुरुपदाम्भोजरेणोर्महिम्ना।
व्यक्तप्रौढोक्तिराप्त्वोपनयनमखिलाम्नायजातं च ताताद्
गृह्णन् सन्न्यासम् आसीत् परम् अधिजगदाचार्यपीठं स धीरः॥४३॥
श्रीशङ्करेन्द्रः श्रितमातृगुप्तम् आधाय वर्णाश्रमधर्मपालम्।
सैकोनषष्टित्रिशते शकेऽब्दे सिद्धिं गतः श्रावणपूर्णिमायाम्॥४४॥
—पुण्यश्लोकमञ्जरी

Details

महाश्रावणी-योगः

Full moon of Shraavana maasa with Shravana Nakshatra on a Thursday. Shraaddham, Daanam or Upavaasam done on this day will beget manifold punya.

माससंज्ञेयदा ऋक्षे चन्द्रः सम्पूर्णमण्डलः।
गुरुणा यदि संयुक्तः सा तिथिर्महती स्मृता॥
पौर्णमास्यां चन्द्रः तन्मासनक्षत्रे चित्रादौ गुरुणा युक्तश्चेत् सा पौर्णमासी महाचैत्र्यादिसंज्ञेत्यर्थः।

महाचैत्र्यादिषु कृतं दानं श्राद्धमुपोषणम्।
अनन्तफलदं प्राहुर्मुनयोधर्मवेदिनः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

Details

  • References
    • Smriti Muktaphalam Shraddha Kanda Uttarabhaga
  • Edit config file
  • Tags: RareDays Combinations

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

यजुर्वेद-उपाकर्म

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् ण्सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details