2022-08-17

श्रावणः-05-21 , मेषः-अश्विनी🌛🌌 , सिंहः-आश्रेषा-05-01🌞🌌 , नभः-05-26🌞🪐 , बुधः

  • Indian civil date: 1944-05-26, Islamic: 1444-01-19 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►20:25; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►21:55; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►06:55; मघा►
    • राशि-मासः — आषाढः►06:55; श्रावणः►

  • 🌛+🌞योगः — गण्डः►20:51; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►08:15; वणिजः►20:25; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (136.00° → 137.03°), शुक्रः (17.69° → 17.42°), मङ्गलः (86.08° → 86.44°), बुधः (-25.16° → -25.52°), शनैश्चरः (-177.60° → -176.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—10:46; चन्द्रोदयः—22:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—12:23-13:56; यमघण्टः—07:44-09:17; गुलिककालः—10:50-12:23

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, सायन-व्यतीपातः, सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, हल-षष्ठी

हल-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Birth of Balarama

Details

  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals

सायन-व्यतीपातः

  • →17:59

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:11→12:23

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 06:11→13:19

Siṃha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
ससुवर्णं मञ्चदानं सिंहे च विहितं सदा॥
—स्मृतिकौस्तुभे

Details