2022-08-18

श्रावणः-05-22 , मेषः-अपभरणी🌛🌌 , सिंहः-मघा-05-02🌞🌌 , नभः-05-27🌞🪐 , गुरुः

  • Indian civil date: 1944-05-27, Islamic: 1444-01-20 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►21:21; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►23:33; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वृद्धिः►20:36; ध्रुवः►
  • २|🌛-🌞|करणम् — विष्टिः►08:47; बवः►21:21; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (137.03° → 138.06°), शुक्रः (17.42° → 17.16°), शनैश्चरः (-176.57° → -175.53°), मङ्गलः (86.44° → 86.81°), बुधः (-25.52° → -25.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—23:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—13:56-15:29; यमघण्टः—06:11-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्

उत्सवाः

  • श्रीकृष्णजन्माष्टमी

श्रीकृष्णजन्माष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Niśīthaḥ/paraviddha).

मासि तु श्रावणेऽष्टम्यां निशीथे कृष्णपक्षके।
प्राजापत्यसंयुक्ते कृष्णं देवक्यजीजनत्॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals