2022-08-22

श्रावणः-05-26 , मिथुनम्-मृगशीर्षम्🌛🌌 , सिंहः-मघा-05-06🌞🌌 , नभः-05-31🌞🪐 , सोमः

  • Indian civil date: 1944-05-31, Islamic: 1444-01-24 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►30:07*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►07:38; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►23:35; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►16:52; बालवः►30:07*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (16.36° → 16.10°), गुरुः (141.16° → 142.20°), मङ्गलः (87.94° → 88.33°), शनैश्चरः (-172.42° → -171.38°), बुधः (-26.64° → -26.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—14:59; चन्द्रोदयः—02:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—07:44-09:17; यमघण्टः—10:49-12:22; गुलिककालः—13:55-15:28

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्, मस्स-रङ्घर-वधः #२८२, सोममृगशीर्ष-योगः, स्मार्त-अजा-एकादशी

मस्स-रङ्घर-वधः #२८२

Event occured on 1740-08-22 (gregorian). Julian date was converted to Gregorian in this reckoning.

To prevent the Sikhs accessing the holy shrine [Darbar Sahib], or the “Golden Temple”, at Amritsar a strong Mughal military officer, Massa Ranghar, was stationed. He started carousing with dancing girls and consuming meat and alcohol there. Mehtab Singh and Sukkha Singh set off from rAjasthAn, disguised themselves as revenue officials, entered Harmandir Sahib, cut off Ranghar’s head and escaped before the Mughal soldiers could realise what had happened.

Details

सोममृगशीर्ष-योगः

  • →07:38

When Mrgashirsha nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading sōmaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

स्मार्त-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ēkādaśī. Satya Harishchandra performed this to get back family and kingdom.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the first day of the festival, with the hoisting of the flag.

Details