2022-08-23

श्रावणः-05-27 , मिथुनम्-आर्द्रा🌛🌌 , सिंहः-मघा-05-07🌞🌌 , नभस्यः-06-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-01, Islamic: 1444-01-25 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:41; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धिः►24:33*; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►19:20; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (142.20° → 143.25°), शनैश्चरः (-171.38° → -170.35°), मङ्गलः (88.33° → 88.72°), शुक्रः (16.10° → 15.83°), बुधः (-26.83° → -26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—15:47; चन्द्रोदयः—03:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-17:00; सायाह्नः—18:32-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—15:27-17:00; यमघण्टः—09:16-10:49; गुलिककालः—12:22-13:54

  • शूलम्—उदीची (►11:08); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्, नभस्य-मासः, रवि-सङ्क्रमण-पुण्यकालः, रोहिणी-द्वादशी, लक्ष्मणानन्द-सरस्वती-बलिदानम् #१४, वैष्णव-अजा-एकादशी, व्यञ्जुली-महाद्वादशी, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, हरिवासरः

(सायन) षडशीति-पुण्यकालः

  • 08:46→18:32

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details

हरिवासरः

  • →12:44

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

लक्ष्मणानन्द-सरस्वती-बलिदानम् #१४

Event occured on 2008-08-23 (gregorian).

Swami Lakshmanananda Saraswati and four of his disciples were murdered on 23 August 2008 ( Janmashtami Day) in his kanyA ashram, where he was rescuing and helping tribals who had been converted to Christianity. (A group of thirty to forty armed men surrounded the Ashram. Four of the assailants carried AK-47s and many others had locally made revolvers. Two of the four government provided security guards had gone home to eat, the assailants tied and gagged the two remaining guards.)

Hundreds of people gathered on the route to pay their last respects to Saraswati. Riots erupted when the procession passed through Christian localities. Nativist Kui tribals rose up and fought Maoist and Christian forces. Seven Christian tribals and one Maoist leader were convicted in the case.

Saraswati received an anonymous threat only a week before his assassination. Ashram authorities also filed a First Information Report (or FIR) with the local police. However, no steps were taken to provide appropriate security cover to him, despite ample evidence that there were very real threats being made on his life and the lives of those he served.

Details

नभस्य-मासः

  • 08:46→

Beginning of nabhasya-māsaḥ, marked by the transit of Sun into kanyā-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

रोहिणी-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:11→15:10

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:11→12:22

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the second day of the festival.

Details

वैष्णव-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ēkādaśī. Satya Harishchandra performed this to get back family and kingdom.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details