2022-08-24

श्रावणः-05-27 , मिथुनम्-पुनर्वसुः🌛🌌 , सिंहः-मघा-05-08🌞🌌 , नभस्यः-06-02🌞🪐 , बुधः

  • Indian civil date: 1944-06-02, Islamic: 1444-01-26 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►08:30; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:36; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्यतीपातः►25:20*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►08:30; गरः►21:37; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.99° → -27.11°), मङ्गलः (88.72° → 89.12°), गुरुः (143.25° → 144.29°), शनैश्चरः (-170.35° → -169.31°), शुक्रः (15.83° → 15.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—16:32; चन्द्रोदयः—04:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-16:59; सायाह्नः—18:32-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—12:22-13:54; यमघण्टः—07:44-09:16; गुलिककालः—10:49-12:22

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • जयन्ती-महाद्वादशी, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, प्रदोष-व्रतम्, व्यतीपात-श्राद्धम्, शिवराजेन दसग्रहणरोधः #३४५

जयन्ती-महाद्वादशी

Dvadashi tithi, combined with Punarvasu nakshatra.

Details

प्रदोष-व्रतम्

  • 18:32→19:59

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

शिवराजेन दसग्रहणरोधः #३४५

Event occured on 1677-08-24 (gregorian).

Shivaji notified the Dutch to stop slave trade:

In the days of the Moorish [Muslim] government it was allowed for you to buy male slaves and female slaves here [the Karnatak], and to transport the same, without anyone preventing that. But now you may not, as long as I am master of these lands, buy male or female slaves, nor transport them. And in case you were to do the same, and would want to bring [slaves] aboard, my men will oppose that and prevent it in all ways, and also not allow that they may be brought back in your house; this you must observe and comply with.

Dutch original:

Voor desen heeft dit land onder ’t moors gebied geweest en doen stond het u edele vrij slaven en slavinnen te kopen, en verkopen dog dat sal nu niet mogen wesen, want mijn volk heeft last ’t selve te beletten, indien u edele het egter wilde doen, die ook niet toelaten sullen, dat u edele deselve in in sijn huijs of schip brengt, maar sullen se u edele ontnemen en op vrije voeten stellen.

Context

shivAjI had embarked on a remarkable “digvijaya” campaign towards the south. Representatives from many domestic and foregin powers visited, paid tribute and sought continuation of trading privileges.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the third day of the festival, when there is a procession.

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details