2022-08-28

भाद्रपदः-06-01 , सिंहः-पूर्वफल्गुनी🌛🌌 , सिंहः-मघा-05-12🌞🌌 , नभस्यः-06-06🌞🪐 , भानुः

  • Indian civil date: 1944-06-06, Islamic: 1444-01-30 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►14:45; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►21:54; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धः►25:39*; साध्यः►
  • २|🌛-🌞|करणम् — बवः►14:45; बालवः►27:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-166.20° → -165.16°), बुधः (-27.23° → -27.18°), शुक्रः (14.77° → 14.50°), गुरुः (147.46° → 148.52°), मङ्गलः (90.33° → 90.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रोदयः—06:45; चन्द्रास्तमयः—19:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:53; अपराह्णः—15:25-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—16:57-18:29; यमघण्टः—12:20-13:53; गुलिककालः—15:25-16:57

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, कल्कि-जयन्ती, चन्द्र-दर्शनम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, मृगशीर्ष-व्रतम्

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

चन्द्र-दर्शनम्

  • 18:29→19:17

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

कल्कि-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

मासि भाद्रपदे शुक्लद्वितीयायां जनार्दनः।
म्लेच्छाक्रान्ते कलावन्ते कल्किरूपो भविष्यति॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

मृगशीर्ष-व्रतम्

Observed on Śukla-Prathamā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the seventh day of the festival; a unique decoration on this day is the ‘sigappu satthi alankaram’.

Details