2022-09-01

भाद्रपदः-06-05 , तुला-स्वाती🌛🌌 , सिंहः-पूर्वफल्गुनी-05-16🌞🌌 , नभस्यः-06-10🌞🪐 , गुरुः

  • Indian civil date: 1944-06-10, Islamic: 1444-02-04 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:49; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►24:09*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ब्रह्म►21:06; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►14:49; कौलवः►26:23*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-162.05° → -161.01°), बुधः (-26.71° → -26.44°), शुक्रः (13.70° → 13.44°), मङ्गलः (92.01° → 92.45°), गुरुः (151.72° → 152.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:07; चन्द्रास्तमयः—22:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:51-15:23; यमघण्टः—06:12-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्

उत्सवाः

  • ऋषि-पञ्चमी-व्रतम्, चिङ्ग्गीज़ो मृतः #७९५, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्, भाद्रपदिक-नाग-पञ्चमी

ऋषि-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

भाद्रपदिक-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhadrapada Naga Panchami.

सुमन्तुरुवाच
तथा भाद्रपदे मासि पंचम्यां श्रद्वयान्वितः।
अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः॥१॥
पूजयेद्धपुष्पैश्च सर्पिःपायसगुग्गुलैः।
तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः॥२॥
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्।
तस्मात्सर्वप्रयत्नेन नागान् सम्पूजयेद्बुधः॥३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोऽध्यायः॥

Details

चिङ्ग्गीज़ो मृतः #७९५

Event occured on 1227-09-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this, 12th day of the 7th Mongol lunar month, died the greatest of the military leaders of all times Chingiz Kha’Khan. Born Temujin, he literally rose from rags after his father was killed by Tatars, and was elected Kha’Khan in 1206 after being tied down in Mongolian tribal wars till age 40. He destroyed in a span of 21 years the hegemony of China and Islam, two of the most dangerous powers in human history. He proclaimed the sacred law (yasag) like father Manu. Most importantly, he became the most prolific progenitor of Central Asia. He transcends cultural boundaries and had great impact on the world (including Hindus). He is considered to be of divine nature by Mongols.

Events

At the brink of bringing about the collapse of the Tangut and Chin empires, while hunting an ibex the Khan fell from his horse, got likely got septicemia and died. His final words:

“A jade stone is truly without crust,
polished dagger has no dirt on it,
a man born to life is not deathless,
he must go without home, without a resting placing.

The glory of a deed is in its completion.
Firm and unbending is he who keeps a plighted word faithfully.
Follow not the will of another and good will of many will be yours.

A funerary chant composed by Kiluken read:

O Lion of the great god Tengri, Boddhisatva on Earth, numerous clans of your Mongol nation are wailing for you.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the 11th day of the festival.

Details