2022-09-07

भाद्रपदः-06-12 , मकरः-उत्तराषाढा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-22🌞🌌 , नभस्यः-06-16🌞🪐 , बुधः

  • Indian civil date: 1944-06-16, Islamic: 1444-02-10 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►24:05*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►15:58; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शोभनः►25:11*; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►13:36; बालवः►24:05*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (94.69° → 95.16°), गुरुः (158.18° → 159.27°), बुधः (-24.05° → -23.33°), शनैश्चरः (-155.83° → -154.80°), शुक्रः (12.10° → 11.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:23🌇
  • 🌛चन्द्रोदयः—15:58; चन्द्रास्तमयः—03:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:51; सायाह्नः—18:23-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—12:17-13:49; यमघण्टः—07:43-09:14; गुलिककालः—10:46-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • अनन्त-द्वादशी, दधि-व्रत-समापनम्, पयोव्रत-आरम्भः, भुवनेश्वरी-जयन्ती, माधवरावो हत्यायत्नाद् रक्षितः #२५३, वामन-जयन्ती, विजया/श्रवण-महाद्वादशी, वैष्णव-परिवर्तिनी-एकादशी, हरिवासरः

अनन्त-द्वादशी

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanjuli (Cow giving lots of milk), dugdha (milk), Aviyoga, Ananta Dvadashi

Details

भुवनेश्वरी-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Bhuvaneshwari is 4th of the Dasha Maha Vidyas.

उद्यदिनद्युतिमिन्दुकिरीटाम् तुङ्गकुचां नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम्॥

Details

दधि-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On this day the DadhiVratam in Chaaturmaasyam is completed, hence perform danam of Dadhi (curd) to a Viprottama and recite the following shloka.

सङ्कर्षण नमस्तुभ्यं श्रवणे मत्कृतेन च।
दधिव्रतेन देवेश तुष्टो भव जनार्दन॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

हरिवासरः

  • →08:20

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

माधवरावो हत्यायत्नाद् रक्षितः #२५३

Event occured on 1769-09-07 (gregorian).

On this day, peshvA mAdhav rAv survived an assassination attempt.

Context: Madhavrao was returning from the Parvati temple at Pune with his comrades, when one of his generals Ramsingh suddenly attacked him with a sword. Madhavrao was warned just in the nick of time and he suffered a blow from the sword on his shoulder as he tried to dodge Ramsingh. Madhavrao believed that this was Raguhnathrao’s attempt to murder him, but he imprisoned General Ramsingh.

Details

पयोव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam in chāturmāsyam begins today.

प्रद्युम्न तव तुष्ट्यर्थं प्रोष्टपद्यां तृतीयके।
निर्विघ्नं कुरु देवेश करिष्येऽहं पयोव्रतम्॥

Details

वामन-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Wednesday Shravana ; Vamana Jayanti; Shravana Dvadashi; Vijaya Dvadashi; Shakra Dvadashi

मासि भाद्रपदे शुक्लद्वादश्यां वामनो विभुः।
अदित्यां काश्यपाज्जज्ञे नियन्तुं बलिमोजसा॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals

वैष्णव-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ēkādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

विजया/श्रवण-महाद्वादशी

Dvadashi tithi, combined with Shravana nakshatra.

Details