2022-09-09

भाद्रपदः-06-14 , कुम्भः-श्रविष्ठा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-24🌞🌌 , नभस्यः-06-18🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-18, Islamic: 1444-02-12 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►18:08; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:32; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सुकर्म►18:06; धृतिः►
  • २|🌛-🌞|करणम् — गरः►07:34; वणिजः►18:08; विष्टिः►28:46*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (95.63° → 96.11°), शुक्रः (11.57° → 11.30°), गुरुः (160.36° → 161.45°), बुधः (-22.52° → -21.61°), शनैश्चरः (-153.76° → -152.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:21🌇
  • 🌛चन्द्रोदयः—17:40; चन्द्रास्तमयः—05:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:50; सायाह्नः—18:21-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:07; सायाह्नः-मु॰2—16:44-17:33; सायाह्नः-मु॰3—17:33-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:28

  • राहुकालः—10:45-12:17; यमघण्टः—15:19-16:50; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • अनन्त-चतुर्दशी, अनन्त-पद्मनाभ-व्रतम्, नटराजर् महाभिषेकम्, पञ्च-पर्व-पूजा (पूर्णिमा), वेङ्कटाचले पूर्णिमा-गरुड-सेवा

अनन्त-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Visarjan of Ganesha idols

Details

अनन्त-पद्मनाभ-व्रतम्

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Puja of Ananta Padmanabha.

Details

नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Siṁhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details