2022-09-10

भाद्रपदः-06-15 , कुम्भः-शतभिषक्🌛🌌 , सिंहः-पूर्वफल्गुनी-05-25🌞🌌 , नभस्यः-06-19🌞🪐 , शनिः

  • Indian civil date: 1944-06-19, Islamic: 1444-02-13 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►15:29; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:34; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — धृतिः►14:50; शूलः►
  • २|🌛-🌞|करणम् — बवः►15:29; बालवः►26:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (11.30° → 11.03°), गुरुः (161.45° → 162.54°), मङ्गलः (96.11° → 96.59°), बुधः (-21.61° → -20.60°), शनैश्चरः (-152.73° → -151.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:21🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:50; सायाह्नः—18:21-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—09:14-10:45; यमघण्टः—13:47-15:18; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • उपाङ्ग-ललिता-गौरी-व्रतम्, उमा-महेश्वर-व्रतम्, काञ्ची ५९ जगद्गुरु श्री-भगवन्नाम बोधेन्द्र सरस्वती आराधना #३३१, दिक्पाल-पूजा, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, महालय-पक्ष-आरम्भः, यतिचातुर्मास्यव्रत-समापनम्, विश्वरूप-यात्रा

दिक्पाल-पूजा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Spend this day in Badarikashramam

Details

काञ्ची ५९ जगद्गुरु श्री-भगवन्नाम बोधेन्द्र सरस्वती आराधना #३३१

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4793 (Kali era).

This preceptor (Śrī Bhagavannāma Bodhendra) under the directions of Śrī Viśvādhika came to south; while staying in the house of Jagannātha Kavi, son Śrī Lakṣmīdhara at Jagannātha pini on the shores of Eastern Sea. He sanctified by enjoining expiatory acts based on bhakti to the Brahmin woman polluted/molested by a mleccha. May preceptor sage Bodhendra entering into Kāñci and embellishing the preceptorship, erecting an elaborate path of devotion for the emancipation of all in the Universe by writing excellent works highlighting the concepts (of Bhakti), He who bestowed eloquence even to a dumb child, the ocean with devotees as waves, shine well. Born of Keśavapāṇduraṅga, an eminent scholar of Kaṇvaśākhā, residing in the small village called Maṇḍana near Kāñci, the virtuous devotee, noble (great) in guiding people resorted to him to the path of bhakti, adorned the seat of the great Preceptor, Śrī Śaṅkara, under the directions of Śrī Ātmabodha. He carried out preceptorship ably in the Maṭha for fifty-four years and remained in Kāmakoṭi Pīṭha highlighting Advaita through lectures/discourses, the ocean of courage, attained his own non-dual abode in the Śalivaha era 1614. Śrī Bhagavannāma Bodhendra reached the empire of enlightenment near Madhyārjuna Kṣetra on the full-moon day of the month of Bhādrapāda in the year Prajotpatti. That this revered preceptor also known as Yogīndra travelled to Rāmeśvaram and on his return attained siddhi at Govindapuram near Madhyārjuna is a well–known fact.

श्रीविश्वाधिकदेशिकेन्द्रवचसा प्राप्तो दिशं दक्षिणां
प्राचीनाम्बुधिरोधसि प्रतिजगन्नाथं प्रपन्नो गृहान्।
श्रीलक्ष्मीधरशर्मणोऽस्य तनुजान्म्लेच्छीकृतां योषितं
कुर्वाणाद्द्विजसङ्गतां स नियमादध्यैष्ट भक्तेः क्रमान्॥९॥
श्रीकाञ्चीमनुविश्य देशिकपदं सम्मण्ड्य तत्त्वोज्ज्वलैर्ग्रन्थैर्भक्तिपथं विधाय विशदं विश्वस्य मुक्त्यै कलौ।
मूकस्यापि शिशोर्महाप्रवचनप्रावीण्यदायी मुनिर्बोधेन्द्रो जयतात् स भक्तजनताकल्लोलिनीनीरधिः॥१०॥
श्रीमन्मण्डननाम्नि काञ्चिनगरीखेटे कृतावासतः काण्वात् केशवपाण्डुरङ्गविबुधाज्जातोऽभिजाताकृतिः।
भक्तः श्रीपुरुषोत्तमे श्रितवतां भक्त्यध्वदर्शी महान् अध्यास्तासनम् आदिशङ्करगुरोरार्यात्मबोधाज्ञया॥११॥
आचार्यत्वम् उदूह्य साधु स चतुष्पञ्चाशदब्दं मठे
पीठे कामदृशः स्थितः प्रवचनैरद्वैतमुद्द्योतयन्।
अब्धि-ग्लौ-रस-चन्द्र-सम्मितशके (१६१४) श्रीशालिवाहाह्वये
सिद्धिं प्रापदपारधैर्यजलधिः स्वस्यैव धाम्न्यद्वये॥१२॥
प्रजोत्पत्तिप्रौष्ठपदपूर्णिमायाम् उपार्जुनम्।
भगवन्नामबोधेन्द्रो बोधसाम्राज्यम् ईयिवान्॥१३॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

महालय-पक्ष-आरम्भः

Observed on Kr̥ṣṇa-Prathamā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

उमा-महेश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

उपाङ्ग-ललिता-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विश्वरूप-यात्रा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Shankaracharyas will resume their travel, after being stationed for Chaturmasya vratam for the last four pakshas.

Details

यतिचातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

  • Edit config file
  • Tags: SpecialPeriodEnd VratamEnd CommonFestivals CommonFestivals