2022-09-12

भाद्रपदः-06-17 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-27🌞🌌 , नभस्यः-06-21🌞🪐 , सोमः

  • Indian civil date: 1944-06-21, Islamic: 1444-02-15 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►11:35; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►06:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — गण्डः►09:26; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►11:35; वणिजः►23:01; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.48° → -18.26°), शुक्रः (10.76° → 10.50°), मङ्गलः (97.08° → 97.58°), शनैश्चरः (-150.66° → -149.63°), गुरुः (163.63° → 164.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—07:40; चन्द्रोदयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:42-17:31; सायाह्नः-मु॰3—17:31-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—07:43-09:14; यमघण्टः—10:45-12:15; गुलिककालः—13:46-15:17

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • राधाविनोदपालेन +उषापुत्ररक्षा #७४, विश्वनाथ-मन्दिर-नाश-वार्ता #३५३, सायन-व्यतीपातः

राधाविनोदपालेन +उषापुत्ररक्षा #७४

Event occured on 1948-09-12 (gregorian).

On this day, Radha Binod Pal, a judge from India at the Tokyo war crime trials, declared the defendants not guilty - dissenting from other judges from around the world. Thus, he earned heartfelt gratitude of Japanese people, expressed in various honors (roads named after him, statues at the shrine and court, the highest civilian honor of the country, ‘Kokko Kunsao’ from the Emperor Hirohito).

With his 1232 page note to the rest of the jurists he convincingly argued that the Allies, (winners of WWII) also violated the principles of restraint and neutrality. In addition to ignoring Japan’s surrender hints, they killed two hundred thousand innocent people using nuclear bombardment. The judges were forced to drop many of the accused from Class-A to B.

Details

सायन-व्यतीपातः

  • →06:46

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

विश्वनाथ-मन्दिर-नाश-वार्ता #३५३

Event occured on 1669-09-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

News came to Court that according to the Emperor (Awrangzeb)’s command, his officers had demolished the temple of Vishwanath at Benares.

Details