2022-09-15

भाद्रपदः-06-20 , मेषः-अपभरणी🌛🌌 , सिंहः-उत्तरफल्गुनी-05-30🌞🌌 , नभस्यः-06-24🌞🪐 , गुरुः

  • Indian civil date: 1944-06-24, Islamic: 1444-02-18 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:00; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:02; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — हर्षणः►29:22*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►11:00; गरः►23:35; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (166.93° → 168.03°), मङ्गलः (98.59° → 99.10°), शनैश्चरः (-147.57° → -146.54°), शुक्रः (9.96° → 9.70°), बुधः (-15.46° → -13.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—10:19; चन्द्रोदयः—22:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:16-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:15-15:04; सायाह्नः-मु॰2—16:40-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—13:45-15:16; यमघण्टः—06:12-07:42; गुलिककालः—09:13-10:44

  • शूलम्—दक्षिणा (►14:15); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३३१, कृत्तिका-व्रतम्, चन्द्र-षष्ठी, नाग-पूजा, सप्तर्षि-पूजा/अर्घ्यम्

चन्द्र-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Details

काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३३१

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3793 (Kali era).

This Saccidānandaghana with a firm control over senses, conversant with various languages—was a Telugu brahmin named Timmaṇṇa, son of Prauḍha Rāmaṇṇa became the Jagadguru from region on the banks of river Chandrabhāga. Renovating the huge dilapidated maṭha, He remained happily in Kāñci itself by devoting himself every day in the worship of Goddess Kāmākṣī. He, the benevolent great preceptor Saccidānandaghana having travelled upto Himalayas attained liberation on the sixth day of dark fortnight of the month Bhādrapada (Mahālaya Pakṣa) in the year Khara. He was also known as Bhāṣaparameṣṭi and his preceptorship was for twenty years.

नानाभाषाभिलापी प्रशमकुलधनः प्रौढरामण्णसूनुः
त्रैलिङ्गस्तिम्मणाख्यो भुवनगुरुरभूच्चन्द्रभागाप्रतीरात्।
काञ्च्यामेवाधिपीठं मठमपि विपुलं जीर्णमुद्धृत्य नित्यं
कामाक्ष्यर्चैकनिष्ठः सुखम् अवसदसौ सच्चिदानन्दसान्द्रः॥६४॥
खरे प्रौष्ठपदे षष्ठ्याम् अखरोऽधिमहालयम्।
स सच्चिदानन्दघनो महान् लयमगाद् गुरुः॥६५॥
—पुण्यश्लोकमञ्जरी

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

नाग-पूजा

Observed on Kr̥ṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सप्तर्षि-पूजा/अर्घ्यम्

Observed on Kr̥ṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details