2022-09-16

भाद्रपदः-06-21 , वृषभः-कृत्तिका🌛🌌 , सिंहः-उत्तरफल्गुनी-05-31🌞🌌 , नभस्यः-06-25🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-25, Islamic: 1444-02-19 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►12:19; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►09:52; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►29:44*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►12:19; विष्टिः►25:13*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.90° → -12.23°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (168.03° → 169.13°), शुक्रः (9.70° → 9.43°), शनैश्चरः (-146.54° → -145.51°), मङ्गलः (99.10° → 99.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—11:11; चन्द्रोदयः—22:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:26

  • राहुकालः—10:43-12:14; यमघण्टः—15:15-16:46; गुलिककालः—07:42-09:13

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • कपिल-षष्ठी, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना, श्री-जयन्ती

कपिल-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

प्रभाकर नमस्तुभ्यं संसारान्मां समुद्धर।
भुक्तिमुक्तिप्रदो यस्मात् तस्माच्छान्तिं प्रयच्छ मे॥

Details

शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना

Observed on Kr̥ṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details

श्री-जयन्ती

Observed on Rōhiṇī nakshatra of Siṁhaḥ (sidereal solar) month (Niśīthaḥ/puurvaviddha).

Details