2022-09-17

भाद्रपदः-06-22 , वृषभः-रोहिणी🌛🌌 , कन्या-उत्तरफल्गुनी-06-01🌞🌌 , नभस्यः-06-26🌞🪐 , शनिः

  • Indian civil date: 1944-06-26, Islamic: 1444-02-20 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►14:14; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►12:18; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►06:51; भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►14:14; बालवः►27:21*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.23° → -10.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (99.62° → 100.15°), शुक्रः (9.43° → 9.16°), गुरुः (169.13° → 170.24°), शनैश्चरः (-145.51° → -144.48°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:16-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:14-15:03; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—09:13-10:43; यमघण्टः—13:44-15:15; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, पञ्च-पर्व-पूजा (अष्टमी), पुरट्टाचि-चऩिक्किऴमै, भाग्यनगर-विमुक्तिः #७४, महाकाली-जयन्ती, महालक्ष्मी-व्रत-समापनम्, रवि-सङ्क्रमण-पुण्यकालः, विश्वकर्म-जयन्ती, शनिरोहिणी-योगः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

भाग्यनगर-विमुक्तिः #७४

Event occured on 1948-09-17 (gregorian).

Operation Polo ends. The last Nizam and his armies from hell, the Razakars surrender to the Indian troops after 3 days of hostilities. Hyderabad is liberated and enters the Indian Union.

Details

कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 06:51→18:16

Kanyā-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/place to live.

कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
—निर्णयसिन्धुः
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details

महाकाली-जयन्ती

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Madhyarātriḥ/paraviddha).

Goddess Mahakali is 1st of the Dasha Maha Vidyas.

Details

महालक्ष्मी-व्रत-समापनम्

Observed on Kr̥ṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:12→13:15

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:12→12:14

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

विश्वकर्म-जयन्ती

Observed on day 1 of Kanyā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details

शनिरोहिणी-योगः

  • →12:18

When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details