2022-09-20

भाद्रपदः-06-25 , मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-उत्तरफल्गुनी-06-04🌞🌌 , नभस्यः-06-29🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-29, Islamic: 1444-02-23 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►21:26; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►21:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वरीयान्►08:19; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►08:16; विष्टिः►21:26; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.63° → 8.36°), बुधः (-6.64° → -4.63°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-142.42° → -141.39°), गुरुः (172.45° → 173.56°), मङ्गलः (101.23° → 101.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—14:27; चन्द्रोदयः—02:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:14-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—15:13-16:43; यमघण्टः—09:12-10:42; गुलिककालः—12:13-13:43

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्