2022-09-23

भाद्रपदः-06-28 , सिंहः-मघा🌛🌌 , कन्या-उत्तरफल्गुनी-06-07🌞🌌 , इषः-07-01🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-01, Islamic: 1444-02-26 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►26:31*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मघा►27:48*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धः►09:50; साध्यः►
  • २|🌛-🌞|करणम् — गरः►13:58; वणिजः►26:31*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.53° → 1.53°), शुक्रः (7.83° → 7.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-139.34° → -138.32°), मङ्गलः (102.91° → 103.48°), गुरुः (175.78° → 176.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—16:35; चन्द्रोदयः—04:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—10:42-12:12; यमघण्टः—15:11-16:41; गुलिककालः—07:42-09:12

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • (सायन) विषु-पुण्यकालः, इष-मासः/शरदृतुः, काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८३, दक्षिण-विषुव-दिनम्, द्वापरयुगादिः, प्रदोष-व्रतम्, रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

(सायन) विषु-पुण्यकालः

  • 06:12→10:33

Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

दक्षिण-विषुव-दिनम्

Observed on day 1 of Iṣaḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Vernal equinox

Details

द्वापरयुगादिः

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

Details

इष-मासः/शरदृतुः

  • 06:33→

Beginning of iṣa-māsaḥ, marked by the transit of Sun into tulā-rāshī. Also marks the beginning of śaradr̥tuḥ and the autumnal equinox. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८३

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4141 (Kali era).

Son of Śiva of Karnataka called Haripaṇḍita subsequently known by the name Śrī Pūrṇabodha (after initiation) held the preceptorship of the Pīṭha (Jagatgurupada) for twenty-six years. This realised preceptor merged in his illustrious effulgence in the early hours on the trayodaśī of Kṛṣṇapakṣa in the month Bhādrapada of the year Pramāthī.

कार्णाटो हरिपण्डितः शिवसुतः श्रीपूर्णबोधाख्यया बिभ्राणोऽनुपदं जगद्गुरुपदं वर्षांश्च षड्विंशतिम्।
धाम्नि स्वे परमे जगाम निलयं वर्षे प्रमाथ्याह्वये कृष्णप्रौष्ठपदत्रयोदशतिथौ ब्राह्मे क्षणे ब्रह्मवित्॥८७॥
—पुण्यश्लोकमञ्जरी

Details

प्रदोष-व्रतम्

  • 18:11→19:41

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:12→12:57

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:12→12:12

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details