2022-09-25

भाद्रपदः-06-30 , सिंहः-उत्तरफल्गुनी🌛🌌 , कन्या-उत्तरफल्गुनी-06-09🌞🌌 , इषः-07-03🌞🪐 , भानुः

  • Indian civil date: 1944-07-03, Islamic: 1444-02-28 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►27:24*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►29:52*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुभः►09:00; शुक्लः►
  • २|🌛-🌞|करणम् — चतुष्पात्►15:22; नाग►27:24*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.30° → 7.03°), बुधः (3.54° → 5.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (178.01° → 179.12°), शनैश्चरः (-137.29° → -136.27°), मङ्गलः (104.07° → 104.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:10-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—16:40-18:10; यमघण्टः—12:11-13:41; गुलिककालः—15:10-16:40

  • शूलम्—प्रतीची (►10:59); परिहारः–गुडम्

उत्सवाः

  • अश्वशिरो-देव-पूजा, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, महालय-पक्ष-तर्पण-पूर्तिः, महालय-पक्ष-समापनम्, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना, सर्व-(भाद्रपद) महालय अमावास्या, सायन-वैधृतिः, सुजन्मप्राप्ति-व्रतम्, ८७-तमे वर्षे फ़िजि-द्वीपोपप्लवः #३५

८७-तमे वर्षे फ़िजि-द्वीपोपप्लवः #३५

Event occured on 1987-09-25 (gregorian).

On this day, Indigenous Christian Fijians led by Sitiveni Rabuka effected a military coup (their second that year), tore up the constitution, discarded multi-ethnic governments and compromises, triggering exodus of Indian origin Fijians from the Island.

Context

  • Tensions between indigenous (mostly Methodist Christian) Fijian and (majority Hindu) Indo-Fijian ethnic groups (comprising an estimated 46% and 49% of the 1987 population, respectively) were high. The former were additionally supported by the Church and the native Chiefs.
  • The Indians had come to neglect participation in the Army for many decades (Their demanding equal pay as Euroeans during WW2 caused the British to disband the Indian platoon).
  • Also, Indian Total Fertility Rate (which was initially higher than the natives) had fallen.

Aftermath

  • A new constitution was ratified in 1990, in which the offices of President and Prime Minister, along with two-thirds of the Senate and a substantial majority of the House of Representatives, were reserved for indigenous Fijians. These racially discriminatory provisions were eventually overturned by a constitutional revision in 1997.
  • The coups triggered much emigration by Indo-Fijians (particularly skilled workers), making them a minority by 1994.
  • Fiji’s economy contracted by as much as 7.8% between 1987 and 1988, due to a major downturn in tourism and sugar production.
  • Further coups happened in 2000-s.

Details

अश्वशिरो-देव-पूजा

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

महालय-पक्ष-समापनम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

महालय-पक्ष-तर्पण-पूर्तिः

Mahalaya Paksha Tarpana of 16 days ends today.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सायन-वैधृतिः

  • →17:43

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

सर्व-(भाद्रपद) महालय अमावास्या

amāvāsyā of bhādrapada month. This is extremely special and is known as mahālaya.

Details

सुजन्मप्राप्ति-व्रतम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details