2022-09-30

आश्वयुजः-07-05 , वृश्चिकः-अनूराधा🌛🌌 , कन्या-हस्तः-06-14🌞🌌 , इषः-07-08🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-08, Islamic: 1444-03-04 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►22:35; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अनूराधा►28:16*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — प्रीतिः►22:27; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►11:24; बालवः►22:35; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.17° → 13.48°), शुक्रः (5.97° → 5.71°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-132.18° → -131.16°), गुरुः (-176.41° → -175.30°), मङ्गलः (107.11° → 107.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रोदयः—09:55; चन्द्रास्तमयः—21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:08-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—10:40-12:09; यमघण्टः—15:08-16:37; गुलिककालः—07:41-09:11

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्

उत्सवाः

  • आश्विन-नाग-पञ्चमी, उपाङ्ग-ललिता-व्रतम्, माधव-रावान्तिमादेशः #२५०, ललिता-पञ्चमी, शान्ति-पञ्चमी-व्रतम्

आश्विन-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Aashvina Naga Panchami.

सुमन्तुरुवाच
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनन्दन।
कृत्वा कुशमयानागान् गन्धाद्यैः सम्प्रपूजयेत्॥१॥
घृतोदकाभ्यां पयसा स्नपयित्वा विशाम्पते।
गोधूमैः पयसा स्विनैर्भक्ष्यैश्च विविधैस्तथा॥२॥
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः।
पूजयेत् कुरुशार्दूल तस्य शेषादयो नृप॥३॥
नागाः प्रीता भवन्तीह शान्तिमाप्नोति वा विभो।
स शान्तिलोकमासाद्य मोदते शाश्वतीः समाः॥४॥
इत्येष कथितो बीर पञ्चमीकल्प उत्तमः।
यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः ॥६॥
(ॐ कुरुकुल्ले फट् स्वाहा।)
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे समाप्तिकथनं नाम अष्टत्रिंशोऽध्यायः॥

Details

ललिता-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

माधव-रावान्तिमादेशः #२५०

Event occured on 1772-09-30 (gregorian).

On this day, shortly before his untimely death, one of the finest peshva-s, mAdhava rAv issued his final will with the following points.

    1. All my debts should be paid even by using, if necessary, my private purse in the possession of Guruji (Mahadaji Ballal) :
    1. The system of farming the revenues is found oppressive to the ryots: it should be modified after a careful enquiry.
    1. The two holy places Prayag and Benares should be released from Muslim control. This was the ardent desire of my sires and now is the time to carry it out.
    1. My mother’s desire to perform the pilgrimage of Benares should be fulfilled as soon as convenient.
    1. The obsequies of Bhau Saheb should be performed next February, whether aunt Parwatibai becomes sati or not.
    1. The annuities assigned to the worthy Brahmans of Benares should be regularly paid and continued in heredity.
    1. Dinners in connection with my funeral rites should be served to two lacs of Brahmans each with half an anna for dakshana.
    1. Dadasaheb should have five lacs of jagir assigned for his maintenance in order to keep him contented.
    1. The charities of the Shravan month should be continued as long as the administration brings in at least 5 lacs of revenue yearly.

The responsible officers swore in the presence of Ganapati that they would execute all these wishes.

Details

उपाङ्ग-ललिता-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do pūjā of Lalita Devi.

Details

शान्ति-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details