2022-10-04

आश्वयुजः-07-09 , मकरः-उत्तराषाढा🌛🌌 , कन्या-हस्तः-06-18🌞🌌 , इषः-07-12🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-12, Islamic: 1444-03-08 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:21; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►22:48; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — अतिगण्डः►11:18; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►14:21; तैतिलः►25:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.92° → 4.65°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-128.11° → -127.09°), मङ्गलः (109.70° → 110.37°), गुरुः (-171.95° → -170.83°), बुधः (16.35° → 16.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रोदयः—13:51; चन्द्रास्तमयः—01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—15:06-16:35; यमघण्टः—09:10-10:39; गुलिककालः—12:08-13:37

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्

उत्सवाः

  • एऩादिनाथ नायऩार् (८) गुरुपूजै, काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२५, बुद्ध-जयन्ती, भद्रकाळी-व्रतम्, मन्वादिः-(स्वायम्भुवः-[१]), महानवमी/सरस्वती-पूजा, विजयदशमी, शमी-पूजा/अपराजिता-पूजा, शरन्नवरात्र-समापनम्, शिवराजस्य तान्त्रिकाभिषेकः #३४८

एऩादिनाथ नायऩार् (८) गुरुपूजै

Observed on Uttarāṣāḍhā nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

भद्रकाळी-व्रतम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

बुद्ध-जयन्ती

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Details

काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२५

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3499 (Kali era).

The preceptor Śrīkaṇṭha, son of Umeśa Śaṅkara, suffering from leprosy, worshipped Sūrya everyday with a thousand salutations to get rid of the disease and became healthy due to the japa of Śrīvidyā, renounced at the age of eighteen and reached with a tranquil mind the holy feet of the preceptor Surendradeśika. Avowed to rigoroaus practice of adhering to silence, austere, blessed with a virtue of opting his death day at his will, governed the seat of the Chief of Preceptors for thirteen years and after deputing Śaṅkarendra with due instructions, reached the beatitude on the ninth day of the bright fortnight in the month of Bhādrapada of the year Hevilambi.

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥
मौनी तपःस्ववशमृत्युरधिस्वपीठम् अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥
—पुण्यश्लोकमञ्जरी

Details

महानवमी/सरस्वती-पूजा

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Daanam is good, get crore times punya. MaatruNavami, NaamaNavami Vratam, DurgaNavami-Vratam, Shourya-Vratam, Mahaaphala Vratam, PradeeptaNavami

Details

मन्वादिः-(स्वायम्भुवः-[१])

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

शिवराजस्य तान्त्रिकाभिषेकः #३४८

Event occured on 1674-10-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On lalitapanchamI (ashvin shuddha 5), nishchapapurI, as requested by shivAjI, conducted a tAntrik coronation. This was preceeded by ill omens such as a lightening strike, deaths of jIjAbai, kAshIbAi and pratAprAv.

Details

विजयदशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Arjuna wins over all Kauravas and Karna Sri Rama’s army built tents on ocean bank before crossing on Shravana star (AnandaRamayanam) Best day for AksharaaBhyaasam

आश्विनस्य सिते पक्षे दशम्यां तारकोदये।
स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धये॥ (ज्योतिर्निबन्धः)

Details

शमी-पूजा/अपराजिता-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Perform puja to Shami tree. Arjuna and Pandavas had left their weapons on this tree during ajñātavāsa. Those who are unable to worship the tree must at least chant the following shlokas.

शमीं शमयते पापं शमी शत्रुविनाशिनि।
अर्जुनस्य धनुर्धात्री रामस्य प्रियदर्शिनी॥
शमीं कमलपत्राक्षीं शमीं कण्टकधारिणीम्।
आरोहतु शमीं लक्ष्मीः नृणामायुष्यवर्धिनीम्॥
नमो विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणे।
त्वत्तः पत्रं प्रतीच्छामि सदा विजयदो भव॥
अमङ्गलानां शमनीं दुष्कृतस्य च नाशिनीम्।
दुःस्वप्नहारिणीं धन्यां प्रवस्येऽहं शमीं शुभाम्॥

Details

शरन्नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details