2022-10-06

आश्वयुजः-07-11 , मकरः-श्रविष्ठा🌛🌌 , कन्या-हस्तः-06-20🌞🌌 , इषः-07-14🌞🪐 , गुरुः

  • Indian civil date: 1944-07-14, Islamic: 1444-03-10 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:40; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►19:39; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शूलः►26:15*; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►09:40; बवः►20:32; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.39° → 4.13°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-126.08° → -125.07°), गुरुः (-169.72° → -168.60°), बुधः (17.42° → 17.73°), मङ्गलः (111.06° → 111.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:02🌇
  • 🌛चन्द्रोदयः—15:32; चन्द्रास्तमयः—03:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:02-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:15; सायाह्नः-मु॰3—17:15-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—13:36-15:05; यमघण्टः—06:12-07:41; गुलिककालः—09:10-10:38

  • शूलम्—दक्षिणा (►14:06); परिहारः–तैलम्

उत्सवाः

  • सर्व-पापाङ्कुशा-एकादशी, सायन-व्यतीपातः

सायन-व्यतीपातः

  • 23:40→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

सर्व-पापाङ्कुशा-एकादशी

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details