2022-10-09

आश्वयुजः-07-15 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कन्या-हस्तः-06-23🌞🌌 , इषः-07-17🌞🪐 , भानुः

  • Indian civil date: 1944-07-17, Islamic: 1444-03-13 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►26:24*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:18; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ध्रुवः►18:31; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►15:00; बवः►26:24*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.60° → 3.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-123.04° → -122.03°), गुरुः (-166.38° → -165.26°), बुधः (17.92° → 17.83°), मङ्गलः (113.16° → 113.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:01🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:32; सायाह्नः—18:01-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:52; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—16:32-18:01; यमघण्टः—12:06-13:35; गुलिककालः—15:03-16:32

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • अपत्य-नीराजनम्, काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६५, कुन्ती-(पार्वती)-व्रतम्, कुमार-पूर्णिमा/महा-अश्विनी, को-जागर्ति-व्रतम्, कौमुदी-उत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मीराबाई-जयन्ती #५२५, लक्ष्मी-इन्द्र-कुबेर-पूजा, वाल्मीकि-महर्षि-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शरद्-पूर्णिमा

अपत्य-नीराजनम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Niśīthaḥ/puurvaviddha).

Eldest children are given gifts on this day (and nīrājanam is performed, too).

Details

काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६५

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3859 (Kali era).

Son of Somagiri, dwelling on the banks of river Pālār (Kṣīrapagā), known as Sureśa, (He) became the preceptor. A disciple of Śrī Citsukhendra, disinterest in campaigns/travels, He, on the directions of his preceptor-teacher, remained in the Maṭha itself. He, the preceptor, Śrī Citsukhānanda attained/ clung on to the state of Bliss on the day of Paurṇamī in the month of Aśvinī of the year Hevilambi. Also known as Cidānanda, He attained siddhi in Kañci itself. His preceptorship was for twenty-one years.

ख्यातः सुरेश इति सोमगिरेस्तनूजः क्षीरापगातटभवोऽभवद् आश्रमीन्द्रः।
श्रीचित्सुखेन्द्रचरणानुचरः प्रचारदूरोऽध्युवास मठमेव गुरोर्नियोगात्॥७०॥
श्रीचित्सुखानन्दगुरुः सच्चित्सुखमयं पदम्।
आललम्बे हेमलम्बिन्याश्विने सितपर्वणि॥७१॥
—पुण्यश्लोकमञ्जरी

Details

को-जागर्ति-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Niśīthaḥ/puurvaviddha).

Have to play Aksha kreeda only on this day and Ko-jagarti-Vratam (Lakshmi will ask “who are awake”). Vaalakhilya Rishi also mentioned Ko-jagarti Vratam.

निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः॥

Details

  • References
    • Purushartha Chintamani p.302
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

कौमुदी-उत्सवः

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

कुमार-पूर्णिमा/महा-अश्विनी

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

कुन्ती-(पार्वती)-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Kunti-vratam done today will remove all paapams (including Gohatya). As per Bhavishyottara Puraana. Here Kunti means Parvati. Also, some people worship Yudhisthira’s mother Kunti. In AP/TEL, eldest child is given new clothes, harti and blessed “Deerghayushman”.

Details

लक्ष्मी-इन्द्र-कुबेर-पूजा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मीराबाई-जयन्ती #५२५

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4599 (Kali era).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वाल्मीकि-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

शरद्-पूर्णिमा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details