2022-10-11

आश्वयुजः-07-17 , मेषः-अश्विनी🌛🌌 , कन्या-चित्रा-06-25🌞🌌 , इषः-07-19🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-19, Islamic: 1444-03-15 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:29*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►16:14; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — हर्षणः►15:11; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►13:29; गरः►25:29*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.08° → 2.82°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-121.02° → -120.02°), गुरुः (-164.15° → -163.04°), बुधः (17.64° → 17.36°), मङ्गलः (114.62° → 115.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—07:14; चन्द्रोदयः—19:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—15:03-16:31; यमघण्टः—09:09-10:38; गुलिककालः—12:06-13:34

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, भौमाश्विनी-योगः, रुद्र-पशुपति नायऩार् (१६) गुरुपूजै

अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

भौमाश्विनी-योगः

  • →16:14

When Ashwini nakshatra falls on a Tuesday, it is a special yōgaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

रुद्र-पशुपति नायऩार् (१६) गुरुपूजै

Observed on Aśvinī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details