2022-10-12

आश्वयुजः-07-18 , मेषः-अपभरणी🌛🌌 , कन्या-चित्रा-06-26🌞🌌 , इषः-07-20🌞🪐 , बुधः

  • Indian civil date: 1944-07-20, Islamic: 1444-03-16 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►25:59*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►17:07; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वज्रम्►14:14; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►13:39; विष्टिः►25:59*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.82° → 2.55°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.36° → 17.00°), शनैश्चरः (-120.02° → -119.01°), मङ्गलः (115.37° → 116.13°), गुरुः (-163.04° → -161.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—08:07; चन्द्रोदयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:59-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—12:06-13:34; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:06

  • शूलम्—उदीची (►12:29); परिहारः–क्षीरम्

उत्सवाः

  • कनक-गणेश-व्रतम्, कृत्तिका-व्रतम्, चन्द्रोदय-गौरी-व्रतम्, राजेन्द्रलाल-वीरगतिः #७६, ललिता-गौरी-व्रतम्

चन्द्रोदय-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Attla-Taddi (Telugu). After moonrise, Uma devi pooja; From this day to Deepaavali eat more Urad dal

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

कनक-गणेश-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

ललिता-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

राजेन्द्रलाल-वीरगतिः #७६

Event occured on 1946-10-12 (gregorian).

On this day, rAjendralAl, the president of the Noakhali Bar Association and the Noakhali District Hindu Mahasabha, died defending his home and family from Islamist mobs during the Noakhali riots.

On 11 October, the private army of Gholam Sarwar, known as the Miyar Fauz, attacked the residence of Rajendralal Roychowdhury. At that time Swami Tryambakananda of Bharat Sevashram Sangha was staying at their house as a guest. Roychowdhury fended off the mob from his terrace with his rifle for the entire day, while the Swami stood at the entrance with his khaDga. At nightfall, when they retreated, he sent the swami and his family members to safety. The next day the mob attacked again. Rajendralal Roychowdhury’s severed head was presented to Golam Sarwar on a platter. While some notes claim that his two daughters were then kidnapped, actually they (Basanti and Reba) seem to have come to Kolkata as refugees.

On 11 January 1947, the corpses of the Roychowdhurys were exhumed from a swamp in Azimpur and brought before Mahatma Gandhi’s prayer assembly at Lamchar High School. After the prayers the corpses were cremated according to Hindu rites.

Details