2022-10-13

आश्वयुजः-07-19 , वृषभः-कृत्तिका🌛🌌 , कन्या-चित्रा-06-27🌞🌌 , इषः-07-21🌞🪐 , गुरुः

  • Indian civil date: 1944-07-21, Islamic: 1444-03-17 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►27:08*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►18:38; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►13:48; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवः►14:29; बालवः►27:08*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.55° → 2.29°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-119.01° → -118.00°), बुधः (17.00° → 16.57°), गुरुः (-161.93° → -160.82°), मङ्गलः (116.13° → 116.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—09:00; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—13:34-15:02; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा (►14:03); परिहारः–तैलम्

उत्सवाः

  • करक-चतुर्थी, चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४५, वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, व्यतीपात-श्राद्धम्, शिवराज-मुगल-सन्धि-नवीकरणम् #३५२, शिवराजो सूरत-नगरं लुण्ठति #३५२

चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४५

Event occured on 1677-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

He had arrived near Fort St George in May on his karNATaka campaign. shivAjI worships kAlikAmbA in modern Chennai on this day. https://twitter.com/iParamanand/status/915268209510563840

Details

करक-चतुर्थी

Observed on Kr̥ṣṇa-Caturthī tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Details

शिवराज-मुगल-सन्धि-नवीकरणम् #३५२

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

After the escape from Agra, shivAjI’s envoys were released on April 3rd and sent back to shivAjI. shivAjI also wrote to awrangzeb and asked for “pardon”, restitution of deshmukhI rights to land surrendered in the purandara treaty, and restoration of sambhAjI’s jAgir and mansabdArI. All this was granted on this day, plus shivAjI was given the title “rAjA” in March 1668 (something awrangzeb had refused when recommended by jayasiMha 2 years earlier). War on Adil shAh continued till he too ceded solapur fort in July 68.

Details

शिवराजो सूरत-नगरं लुण्ठति #३५२

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details

वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vakratuṇḍa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details