2022-10-17

आश्वयुजः-07-22 , मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-चित्रा-06-31🌞🌌 , इषः-07-25🌞🪐 , सोमः

  • Indian civil date: 1944-07-25, Islamic: 1444-03-21 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:30; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►29:09*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►18:51; आश्वयुजः►

  • 🌛+🌞योगः — शिवः►15:55; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►09:30; बालवः►22:45; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.51° → 1.25°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (119.27° → 120.09°), बुधः (14.96° → 14.35°), गुरुः (-157.50° → -156.39°), शनैश्चरः (-114.99° → -113.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—12:21; चन्द्रोदयः—00:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:04; गुलिककालः—13:32-15:00

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • तुला-सङ्क्रमण-पुण्यकालः, पञ्च-पर्व-पूजा (अष्टमी), रवि-सङ्क्रमण-पुण्यकालः, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, हेमचन्द्रविक्रमादित्य-राज्याभिषेकः #४९६

हेमचन्द्रविक्रमादित्य-राज्याभिषेकः #४९६

Event occured on 1526-10-17 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Hemachandra vikramAditya, aka Hemu, had his coronation at Purana Quila in Delhi and had established ‘Hindu Raj’ in North India. Sadly, just a month later, he was vanquished by mogols invading under akbar and his regent bairAm khAn. This king, also known as Vikramaditya had won 22 battles against the Afghan rebels from 1553–1556 from Punjab to Bengal.

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 12:27→17:56

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:04→17:56

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तुला-सङ्क्रमण-पुण्यकालः

  • 14:51→17:56

Tulā-Saṅkramaṇa Punyakala. Perform danam of rice/wheat/grains and cow ghee/curd etc.

तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम्॥
—निर्णयसिन्धुः
तुलाप्रवेशे धान्यानां बीजानामेव चोत्तमम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details