2022-10-18

आश्वयुजः-07-23 , कर्कटः-पुष्यः🌛🌌 , तुला-चित्रा-07-01🌞🌌 , इषः-07-26🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-26, Islamic: 1444-03-22 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►11:58; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धः►16:46; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►11:58; तैतिलः►25:08*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.25° → 0.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-156.39° → -155.29°), बुधः (14.35° → 13.72°), मङ्गलः (120.09° → 120.92°), शनैश्चरः (-113.99° → -112.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—13:06; चन्द्रोदयः—00:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:27; सायाह्नः—17:55-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:22-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—15:00-16:27; यमघण्टः—09:09-10:37; गुलिककालः—12:04-13:32

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • आकाशदीप-आरम्भः, कालाष्टमी, जीमूतवाहन-पूजा, जीवपुत्रिकाष्टमी, तुला-कावेरी-स्नान-आरम्भः, मङ्गल-व्रतम्, महालक्ष्मी-व्रतम्

आकाशदीप-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer Akasha Dipam for this entire month, in the evening, on a high place (pillar?). Light lamps using gingelly oil with eight wicks.

तुलायां तिलतैलेन सायङ्काले समागते।
आकाशदीपं यो दद्यान्मासमेकं हरिं प्रति।
महतीं श्रियमाप्नोति रूप-सौभाग्य-सम्पदम्॥
दामोदराय नभसि तुलायां लोलया सह।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे॥

Details

जीमूतवाहन-पूजा

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In North India, for progeny

Details

  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: SpecialPuja LessCommonFestivals

जीवपुत्रिकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

कालाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मङ्गल-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

महालक्ष्मी-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

तुला-कावेरी-स्नान-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform snānam in Kaveri during this month.

षट्षष्टिकोटितीर्थानि द्विसप्तभुवनेषु च।
केशवस्याऽऽज्ञया यान्ति तुलामासे मरुद्वृधम्॥

Details