2022-10-19

आश्वयुजः-07-24 , कर्कटः-पुष्यः🌛🌌 , तुला-चित्रा-07-02🌞🌌 , इषः-07-27🌞🪐 , बुधः

  • Indian civil date: 1944-07-27, Islamic: 1444-03-23 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►14:14; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:59; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►17:26; शुभः►
  • २|🌛-🌞|करणम् — गरः►14:14; वणिजः►27:13*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.99° → 0.74°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.72° → 13.06°), गुरुः (-155.29° → -154.19°), मङ्गलः (120.92° → 121.76°), शनैश्चरः (-112.99° → -111.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—13:49; चन्द्रोदयः—01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—12:04-13:32; यमघण्टः—07:41-09:09; गुलिककालः—10:36-12:04

  • शूलम्—उदीची (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • भीमसेन-जयन्ती, सायन-वैधृतिः

भीमसेन-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhava year

Details

सायन-वैधृतिः

  • 02:40→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details