2022-10-22

आश्वयुजः-07-27 , सिंहः-पूर्वफल्गुनी🌛🌌 , तुला-चित्रा-07-05🌞🌌 , इषः-07-30🌞🪐 , शनिः

  • Indian civil date: 1944-07-30, Islamic: 1444-03-26 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►18:03; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►13:47; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ब्रह्म►17:07; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►18:03; गरः►30:08*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.71° → 11.02°), शुक्रः (0.22° → -0.04°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.99° → -109.00°), मङ्गलः (123.49° → 124.38°), गुरुः (-151.99° → -150.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—15:49; चन्द्रोदयः—04:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:58-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:31-14:58; गुलिककालः—06:14-07:41

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • कामाक्षी-जयन्ती, चत्ति नायऩार् (४४) गुरुपूजै, जसवन्त-सिंहो मृतः #३४४, धन्वन्तरि-जयन्ती, वसुदेव-पूजा, व्याघ्र-द्वादशी

चत्ति नायऩार् (४४) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

धन्वन्तरि-जयन्ती

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Dhanvantari Jayanti (born as Divodaas King of Kaashi) as per Brahmanda-Puraana (Dvadashi?)

Details

जसवन्त-सिंहो मृतः #३४४

Event occured on 1678-10-22 (gregorian). Julian date was converted to Gregorian in this reckoning.

jasvant singh rAthoD of mArvAr died on this day in kAbUl. Excited awrangzeb is said to have exclaimed: “darwaza-e-kufr shikast! shikast!” - door that saved Kafirs, fall! Same year Jazia was imposed all over the empire. Awrangzeb then treid to annex mArvAr and convert its royal infant heir to Islam - only to be foiled by brave durgAdAs.

In a letter written in 1659, Awrangzeb speaks of Maharaja Jaswant Singh as “the infidel who has destroyed mosques and built idol-temples on their sites.” Maharaja Jaswant Singh was later suspected by the mogols of covertly aiding shivAjI in his daring raid on shaiste khAn in puNe.

Details

कामाक्षी-जयन्ती

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

कान्ता काम-दुघा करीन्द्र-गमना कामारि-वामाङ्क-गा
कल्याणी कलितावतार-सुभगा कस्तूरिका-चर्चिता।
कम्पा-तीर-रसाल-मूल-निलया कारुण्य-कल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्ची-पुरी-देवता॥
जय जय जगदम्ब शिवे
जय जय कामाक्षि जय जयाद्रिसुते।
जय जय महेशदयिते
जय जय चिद्गगनकौमुदीधारे॥

Details

वसुदेव-पूजा

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

व्याघ्र-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In Gujarat

Details