2022-10-23

आश्वयुजः-07-28 , कन्या-उत्तरफल्गुनी🌛🌌 , तुला-चित्रा-07-06🌞🌌 , ऊर्जः-08-01🌞🪐 , भानुः

  • Indian civil date: 1944-08-01, Islamic: 1444-03-27 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►18:03; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:31; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — इन्द्रः►16:01; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►18:03; विष्टिः►29:50*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.04° → -0.29°), बुधः (11.02° → 10.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.00° → -108.00°), मङ्गलः (124.38° → 125.27°), गुरुः (-150.89° → -149.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—16:29; चन्द्रोदयः—04:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:53-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—16:25-17:53; यमघण्टः—12:03-13:31; गुलिककालः—14:58-16:25

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • (यम)-दीप-त्रयोदशी, (सायन) विष्णुपदी-पुण्यकालः, आदित्यहस्त-योगः, ऊर्ज-मासः, गो-त्रिरात्र-व्रतम्, देवी-पर्व-७, धन-त्रयोदशी, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, मासशिवरात्रिः, शिवराजो विजयपुरम् आक्रामति #३४९, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

(सायन) विष्णुपदी-पुण्यकालः

  • 09:41→17:53

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

(यम)-दीप-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do dānaṁ of dīpam, light deepam outside the house.

आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति॥
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह।
त्रयोदश्यां दीपदानात् सूर्यजः प्रीयतां मम॥

ततः प्रदोषसमये दीपान् दद्यान्मनोहरान्।
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च॥
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च।
कन्दरासु विविक्तासु हस्तिशालासु चैव हि॥
अग्निर्ज्योती रविर्ज्योतिश्चन्द्रो ज्योतिस्तथैव च।
उत्तमः सर्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्॥

Details

आदित्यहस्त-योगः

  • 14:31→

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

ऊर्ज-मासः

  • 16:05→

Beginning of ūrja-māsaḥ, marked by the transit of Sun into vr̥śchika-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

देवी-पर्व-७

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

धन-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Dhan-trayodashi in Gujarat; Lakshmi pooja

Details

गो-त्रिरात्र-व्रतम्

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 17:53→19:25

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:03→17:53

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शिवराजो विजयपुरम् आक्रामति #३४९

Event occured on 1673-10-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI set out on vijaya-dashamI on his coastal campaign, arrived in satArA, thence plundered bankApur.

Details