2022-10-24

आश्वयुजः-07-29 , कन्या-हस्तः🌛🌌 , तुला-चित्रा-07-07🌞🌌 , ऊर्जः-08-02🌞🪐 , सोमः

  • Indian civil date: 1944-08-02, Islamic: 1444-03-28 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►17:27; अमावास्या►
  • 🌌🌛नक्षत्रम् — हस्तः►14:39; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►11:46; स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वैधृतिः►14:27; विष्कम्भः►
  • २|🌛-🌞|करणम् — शकुनिः►17:27; चतुष्पात्►28:56*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.29° → -0.55°), बुधः (10.33° → 9.63°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-108.00° → -107.01°), मङ्गलः (125.27° → 126.19°), गुरुः (-149.80° → -148.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—17:11; चन्द्रोदयः—05:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:31-14:58

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • दीपावली/लक्ष्मी-कुबेर-पूजा, दीपोत्सव-चतुर्दशी/यम-तर्पणम्, नरक-चतुर्दशी, पञ्च-पर्व-पूजा (अमावास्या), प्रेत-चतुर्दशी, बोधायन-कात्यायन-आश्वयुज-अमावास्या, मरुत्-पाण्ड्य-हत्या #२२१, वैधृति-श्राद्धम्, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

बोधायन-कात्यायन-आश्वयुज-अमावास्या

दीपावली/लक्ष्मी-कुबेर-पूजा

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Gives light even to Naraka-vasis; Also, Bali was sent to Paatalam on this day.

Details

दीपोत्सव-चतुर्दशी/यम-तर्पणम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Tarpana to Yamadharmaraja (even those with father). jīvatpitā’pi kurvīta tarpaṇaṁ yamabhīṣmayōḥ" एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

मरुत्-पाण्ड्य-हत्या #२२१

Event occured on 1801-10-24 (gregorian).

On this day, the British hung Periya and Chinna Marudhu pANDiyas of shivagangA, tamiL-nADu at Tiruppattur fort.

Context

In 1772, Muhammad Ali Khan Wallajah, (the Nawab of Arcot) had killed Muthuvaduganatha Thevar over his refusal to pay taxes. However Marudhu Pandiyars and Queen Velunachiyar escaped, and stayed with Gopala Nayak in Virupakshipuram for 8 years. After this time, an alliance of kingdoms led by the Pandiyar attacked Sivagangai and retook it in 1789. Both Maruthu Pandiyars were given high positions in the kingdom.

After 1781, British took over navAb of Arkot’s finances, and then his army. Thence they went from strength to strength. The brothers participated in guerilla war against them. They ultimately captured and hung the marudu brothers.

Aftermath

They are credited with inventing the Valari, a variant of the boomerang; and are honored by local tamils.

Details

नरक-चतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

*ShriKrishna killed Muraasura and Narakaasura on this day.

  • Must perform Taila-abhyangana-snaanam in early morning before sunrise, else Narakam (as per PadmaPurana). If done, equal to GangaSnanam and avoids YamaYaatanam. Use water stored from previous day. Previous day night do pooja to water. Use this water on Chaturdashi. With plough uproot Upaamaarga-vruksham (small one) and put in the water. (DO NOT PLUCK WITH HAND). Do dhyaanam of Seeta.
  • As per KalikaPuranam, Naraka was also upraised by Janaka. He was then sent to PraagjyotishaPuram.

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रेत-चतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Deepa Danam for Yamadharmaraja in evening

तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः।
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्॥
शस्त्राशस्त्रहतानां च भूतानां भूतदर्शयोः।
उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना॥
अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम।
उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम्॥
यमलोकं परित्यज्य आगता ये महापथे।
उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते॥
ततः प्रेतचतुर्दश्यां भोजयित्वा तपोधनान्।
शैवान् विप्रांस्त्वथ परान् शिवलोके महीयते।
दानं दत्त्वा तु तेभ्यश्च यमलोकं न गच्छति॥
माषपत्रस्य शाकेन भुक्त्वा तत्र दिने नरः।
प्रेतचतुर्दशीकाले सर्वपापैः प्रमुच्यते॥

Details

  • References
    • Vrata Chudamani
    • Smriti Kaustubha p. 371
  • Edit config file
  • Tags: LessCommonFestivals

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details