2022-10-25

आश्वयुजः-07-30 , तुला-चित्रा🌛🌌 , तुला-स्वाती-07-08🌞🌌 , ऊर्जः-08-03🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-03, Islamic: 1444-03-29 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►16:18; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — चित्रा►14:14; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — विष्कम्भः►12:26; प्रीतिः►
  • २|🌛-🌞|करणम् — नाग►16:18; किंस्तुघ्नः►27:33*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.55° → -0.81°), बुधः (9.63° → 8.94°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-107.01° → -106.01°), मङ्गलः (126.19° → 127.11°), गुरुः (-148.71° → -147.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:52🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:57-16:25; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:30

  • शूलम्—उदीची (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, आश्वयुज-अमावास्या (अलभ्यम्–स्वाती, पुष्कला), केदार-गौरी-व्रतम्, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, बोधायन-कात्यायन-इष्टिः, विक्रमादित्य-पट्टाभिषेकः, श्रीराम-पट्टाभिषेकः, सप्तम-अपरपक्ष-समापनम्, सूर्य-ग्रहणं (केतुग्रस्तास्तमन)

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details

आश्वयुज-अमावास्या (अलभ्यम्–स्वाती, पुष्कला)

amāvāsyā of āśvayuja month.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

बोधायन-कात्यायन-इष्टिः

iṣṭiḥ is performed on this day by those following the bōdhāyana/kātyāyana sūtras. This difference happens because chandradarśanam occurs tomorrow, and followers of bōdhāyana/kātyāyana sūtras do not perform iṣṭiḥ on chandradarśanam day.

Details

केदार-गौरी-व्रतम्

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सूर्य-ग्रहणं (केतुग्रस्तास्तमन)

  • 17:11→17:52

सप्तम-अपरपक्ष-समापनम्

Details

विक्रमादित्य-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्रीराम-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details