2022-10-26

कार्त्तिकः-08-01 , तुला-स्वाती🌛🌌 , तुला-स्वाती-07-09🌞🌌 , ऊर्जः-08-04🌞🪐 , बुधः

  • Indian civil date: 1944-08-04, Islamic: 1444-03-30 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►14:42; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — स्वाती►13:21; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — प्रीतिः►10:03; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►14:42; बालवः►25:46*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.81° → -1.06°), बुधः (8.94° → 8.25°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-106.01° → -105.02°), मङ्गलः (127.11° → 128.05°), गुरुः (-147.61° → -146.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—06:47; चन्द्रास्तमयः—18:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—12:03-13:30; यमघण्टः—07:42-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • गोवर्धन-पूजा, चन्द्र-दर्शनम्, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, भारतेन काश्मीर-प्राप्तिः #७५, यम/भ्रातृ-द्वितीया

भारतेन काश्मीर-प्राप्तिः #७५

Event occured on 1947-10-26 (gregorian).

On this day, mahArAja Hari Singh signed the Instrument of Accession and joined India.

Context

jihAdis from pAkistAn, with local support had invaded, overrun the small dogra army, conducted massaccres of non-Muslims, declared “Azad” Kashmir on 24 October. In 1947, Kashmir’s population was “77% Muslim and 20% Hindu”. Maharaja appealed to the Government of India for assistance, and the Governor-General Lord Mountbatten agreed on the condition that the ruler accede to India.

Aftermath

Indian soldiers entered Kashmir and drove the pAki jihAdis from all but a small section of the state.

Details

चन्द्र-दर्शनम्

  • 17:51→18:43

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

गोवर्धन-पूजा

Observed on Śukla-Prathamā tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Commemoration of Govardhana Leela of Krishna. Offer naivedyam to Lord Krishna.

गोवर्धन धराधार गोकुलत्राणकारक।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव॥

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

यम/भ्रातृ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/paraviddha).

कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर।
यमो यमुनया पूर्वं भोजितः स्वगृहे तदा॥१८॥
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः।
पापेभ्यो विप्रमुक्तास्ते मुक्ताः सर्वे विबन्धना।
भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया॥१९॥
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः।
ततो यमद्वितीया सा प्रोक्ता लोके युधिष्ठिर॥२०॥
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम्॥२१॥
दानानि च प्रदेयानि भगिनीभ्यो विधानतः।
स्वर्णालंकारवस्त्राद्यैः पूजासत्कारभोजनैः॥२२॥
सर्वा भगिन्यः संपूज्या अभावे प्रतिपत्तिगाः।
पितृव्यभगिनी हस्तात्प्रथमायां युधिष्ठिर॥२३॥
मातुलस्य सुताहस्ताद्वितीयायां पुनर्नृप।
पितृमातृस्वसारौ ये तृतीयायां तयोः करात्॥२४॥
भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम्।
सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम्॥२५॥
धन्यं यशस्यमायुष्यं धर्मकामार्थवर्द्धनम्।
व्याख्यातं सकलं स्नेहात्सरहस्यं मया तव॥२६॥
यस्यां तिथौ यमुनया यमराजदेवः
सम्भोजितो जगति सत्त्वरसौहृदेन।
तस्यां स्वसुः करतलादिह यो भुनक्ति
प्राप्नोति वित्तमथ भोज्यमनुत्तमं सः॥२७॥

॥इति श्रीभविष्ये महापुराणे उत्तर-पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमद्वितीयाव्रतमाहात्म्यं नाम चतुर्दशोऽध्यायः॥१४॥

Details