2022-10-28

कार्त्तिकः-08-03 , वृश्चिकः-अनूराधा🌛🌌 , तुला-स्वाती-07-11🌞🌌 , ऊर्जः-08-06🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-06, Islamic: 1444-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►10:34; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►10:40; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शोभनः►25:24*; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:34; वणिजः►21:24; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.32° → -1.57°), बुधः (7.56° → 6.88°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-104.03° → -103.04°), गुरुः (-145.44° → -144.35°), मङ्गलः (129.01° → 129.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—08:47; चन्द्रास्तमयः—20:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:50-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:57-16:24; गुलिककालः—07:42-09:09

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • पूचलार् नायऩार् (५६) गुरुपूजै, शुक्ल-चतुर्थी-व्रतम्

पूचलार् नायऩार् (५६) गुरुपूजै

Observed on Anūrādhā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details