2022-10-31

कार्त्तिकः-08-07 , धनुः-उत्तराषाढा🌛🌌 , तुला-स्वाती-07-14🌞🌌 , ऊर्जः-08-09🌞🪐 , सोमः

  • Indian civil date: 1944-08-09, Islamic: 1444-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►25:11*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:13*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — धृतिः►16:07; शूलः►
  • २|🌛-🌞|करणम् — गरः►14:19; वणिजः►25:11*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.08° → -2.33°), बुधः (5.53° → 4.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-101.07° → -100.08°), गुरुः (-142.19° → -141.12°), मङ्गलः (131.96° → 132.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:49🌇
  • 🌛चन्द्रोदयः—11:47; चन्द्रास्तमयः—23:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:43-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:56

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, गिल्जित-द्रोहः #७५, सर्दार-पटेल-जन्मोत्सवः #१४७, सावित्र्य-कल्पादिः

गिल्जित-द्रोहः #७५

Event occured on 1947-10-31 (gregorian).

On this day, Gilgit was lost to betrayal by muslim-dominated Gilgit Scouts.

Events

Brigadier Ghansara Singh was appointed the governor of the Gilgit region by the Maharaja in August of 1947. He was to defend the region with help of Gilgit Scouts, the armed militia which owed its allegiance to Maharaja. Most of the soldiers in this body were recruited from Hunza and Nagar principalities. Ghansara Singh also had under him soldiers of 6 J&K Infantry, with its Battalion headquarters at Bunji, 54 kilometers from Gilgit, on the road to Srinagar. The battalion had Sikhs and Muslims in equal proportion. Most of the Muslims in the battalion were from Poonch. Sensing trouble, Ghansara Singh called for help from Srinagar, but a Muslim officer who manned the telegraph office at Gilgit did not forward the messages!

On the night of 31 Oct- 01 Nov 1947 British Officers stationed in Gilgit, under the employment of Maharaja, and Muslim soldiers and officers of Gilgit Scouts treacherously captured Ghansara Singh. The 35 Sikhs of the 6 J&K Infantry at Janglot were attacked by Muslim soldiers of their own unit! Only 1 survived the massacre by jumping into the icy cold Indus river.

The other Sikh troops at Bunji got information of the massacre and tried to slip away, but most were ruthlessly hunted and killed by Gilgit Scouts and their own brothers-in-arms. The commander at Bunji, Lt Col Abdul Majid Khan, however, was a rare Muslim officer who remained loyal to Maharaja and was put under arrest. On 03 Nov 1947, Maj Brown of Gilgit Scouts hoisted the Pakistani Flag in the Scout Lines and declared for Pakistan.

Context

GB was annexed to Pakistan by Major William brown (an English officer) in order to cut India’s access to Central Asian oil riches (“wells of power” - Caroe).

Aftermath

Major Brown was given an MBE by Brit government. Later he was attacked & left for dead in Kolkata by Sikhs trying to avenge the Bunji massacre, he survived.

Details

कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर ॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details

सावित्र्य-कल्पादिः

Observed on Śukla-Saptamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

sāvitrya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

सर्दार-पटेल-जन्मोत्सवः #१४७

Event occured on 1875-10-31 (gregorian).

rAShTrIya-ekatA-divasa. Great unifier, iron man sardAr paTel was born.

Details