2022-11-02

कार्त्तिकः-08-09 , मकरः-श्रविष्ठा🌛🌌 , तुला-स्वाती-07-16🌞🌌 , ऊर्जः-08-11🌞🪐 , बुधः

  • Indian civil date: 1944-08-11, Islamic: 1444-04-07 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►21:10; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:40*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — गण्डः►10:21; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवः►10:05; कौलवः►21:10; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.20° → 3.55°), शुक्रः (-2.59° → -2.84°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (134.01° → 135.05°), शनैश्चरः (-99.10° → -98.11°), गुरुः (-140.04° → -138.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:49🌇
  • 🌛चन्द्रोदयः—13:30; चन्द्रास्तमयः—01:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:43-09:10; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • अक्षया-नवमी, काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४२, जगद्धात्री-पूजा, त्रेतायुगादिः, देवी-पर्व-८, भूतत्ताऴ्वार् तिरुनक्षत्तिरम्, सायन-व्यतीपातः

अक्षया-नवमी

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

भूतत्ताऴ्वार् तिरुनक्षत्तिरम्

Observed on Śraviṣṭhā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

देवी-पर्व-८

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

जगद्धात्री-पूजा

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४२

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3582 (Kali era).

Son of Rameśa Makhin, Madhura, a physician adept in the incatations of Grāvābhilāpaka, Paripūrṇabodha, the preceptor of Śrī Śārada Maṭha attained the beatitude on the night of bright fortnight of the month Kārttika in the year Raudri.

पुत्रो रमेशमखिनो मधुरोऽगदङ्कृद्
ग्रावाभिलापक इति प्रथितश्च मन्त्रे।
श्रीशारदामठगुरुः परिपूर्णबोधो
रौद्र्यूर्जशुक्लनवमीम् अनु सिद्धिम् आर्च्छत्॥४७॥
—पुण्यश्लोकमञ्जरी

Details

सायन-व्यतीपातः

  • →07:45

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

त्रेतायुगादिः

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sāṅgavaḥ/paraviddha).

Perform samudrasnānam and śrāddham.

Details