2022-11-03

कार्त्तिकः-08-10 , कुम्भः-शतभिषक्🌛🌌 , तुला-स्वाती-07-17🌞🌌 , ऊर्जः-08-12🌞🪐 , गुरुः

  • Indian civil date: 1944-08-12, Islamic: 1444-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:30; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:46*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वृद्धिः►07:44; ध्रुवः►29:19*; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►08:18; गरः►19:30; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.84° → -3.09°), बुधः (3.55° → 2.91°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (135.05° → 136.11°), शनैश्चरः (-98.11° → -97.13°), गुरुः (-138.97° → -137.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रोदयः—14:16; चन्द्रास्तमयः—02:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:56; यमघण्टः—06:17-07:43; गुलिककालः—09:10-10:36

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्

उत्सवाः

  • कंस-वधः, पून्तानं-जयन्ती #१०३८, पेयाऴ्वार् तिरुनक्षत्तिरम्, शिवराजः कल्याणं जयति #३६५

कंस-वधः

Observed on Śukla-Daśamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Lord Krishna killed Kamsa on this day; most popularly celebrated in Mathura and Uttar Pradesh.

Details

पेयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

पून्तानं-जयन्ती #१०३८

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 985 (Gregorian era).

On this day (starting from his coronation year), rAjarAja choLa is commemorated by offerings to shiva and the poor - especially at the tanjAvUjr bRhadIshvara temple. This event is aka ‘Sathaya Vizha’.

Details

शिवराजः कल्याणं जयति #३६५

Event occured on 1657-11-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

dAdAjI bApUjI captures kalyAN and bhivaNDi for svarAjya.

Details