2022-11-04

कार्त्तिकः-08-11 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , तुला-स्वाती-07-18🌞🌌 , ऊर्जः-08-13🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-13, Islamic: 1444-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►18:08; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►24:09*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्याघातः►27:10*; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजः►06:47; विष्टिः►18:08; बवः►29:35*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.91° → 2.27°), शुक्रः (-3.09° → -3.35°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-97.13° → -96.15°), मङ्गलः (136.11° → 137.18°), गुरुः (-137.90° → -136.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रोदयः—14:59; चन्द्रास्तमयः—03:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:55-16:22; गुलिककालः—07:44-09:10

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • आदि-शङ्कर मानसिक-सन्न्यास-दिनम्, भीष्म-पञ्चक-व्रत-आरम्भः, सर्व-उत्थान-एकादशी

आदि-शङ्कर मानसिक-सन्न्यास-दिनम्

Observed on Śukla-Ēkādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In Plava Nama year Adi Shankara obtained permission from mother and took manasika sanyasam

Details

भीष्म-पञ्चक-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details

सर्व-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details