2022-11-09

कार्त्तिकः-08-16 , मेषः-कृत्तिका🌛🌌 , तुला-विशाखा-07-23🌞🌌 , ऊर्जः-08-18🌞🪐 , बुधः

  • Indian civil date: 1944-08-18, Islamic: 1444-04-14 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►17:17; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:06*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वरीयान्►21:12; परिघः►
  • २|🌛-🌞|करणम् — कौलवः►17:17; तैतिलः►29:51*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.35° → -4.60°), बुधः (-0.20° → -0.81°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-92.24° → -91.27°), गुरुः (-132.59° → -131.54°), मङ्गलः (141.63° → 142.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—06:49; चन्द्रोदयः—18:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:45-09:11; गुलिककालः—10:37-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, इडङ्कऴि नायऩार् (५२) गुरुपूजै, काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७२, कृत्तिका-व्रतम्, नवम-अपरपक्ष-आरम्भः, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Kārttikaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

इडङ्कऴि नायऩार् (५२) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७२

Observed on Kr̥ṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4952 (Kali era).

Devoted to Lord Chandramauli, preceptor Śrī Chandraśekhara too remaining in the Pīṭha for thirty-seven years reached his eternal abode on the first day of Kṛṣṇapakṣa in the month of Kārthika of the year Sādhāraṇa. The name of this preceptor before initiation was Veñkatasubrahmaṇya Dīkṣita. He was a descendant of the family of Govinda Dīkṣita, wellknown as “Ayyan” who carried out many righteous acts of “pūrta” and adorned the ministerial post in the assembly of King Sevappa Nāyaka of the Nāyaka dynasty ruling Tanjavur. This preceptor was well-versed in Mantra Śāstra. Only during the period of this preceptor, the renovation or reinstallation of the pair of ear-rings (taṭaṅka yugala) symbolic of Sricakra, of Goddess Akhilāṇdeśvarī of Jambukeśvara, renovation of Sricakra in the Kāmākṣī temple at Kāñci were carried out. During his visit ot Tanjavur, the preceptor was reverentially coronated with gold or offered Kanakābhiṣeka by the monarch who was ruling Tanjavur. Śalivahana era 1773.

श्रीमठपार्श्वे सद्मनि जातो वेङ्कटसुब्रह्मण्यतपस्वी।
श्रीगुरुपार्श्वे संस्थितिम् आगाद् उत्तरवृन्दावनविख्यातः॥१४॥
श्रीचन्द्रशेखरगुरुः श्रितचन्द्रमौलिस्त्रिंशत्समा अपि च सप्त वसन् नु पीठे।
साधारणे शरदि कार्त्तिककृष्णपक्षस्याद्ये तिथावुपगतः स्थिरम् आत्मधाम॥१५॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

नवम-अपरपक्ष-आरम्भः

Observed on Kr̥ṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details