2022-11-10

कार्त्तिकः-08-17 , वृषभः-रोहिणी🌛🌌 , तुला-विशाखा-07-24🌞🌌 , ऊर्जः-08-19🌞🪐 , गुरुः

  • Indian civil date: 1944-08-19, Islamic: 1444-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:33; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►29:05*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — परिघः►21:07; शिवः►
  • २|🌛-🌞|करणम् — गरः►18:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.81° → -1.40°), शुक्रः (-4.60° → -4.85°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-91.27° → -90.29°), गुरुः (-131.54° → -130.49°), मङ्गलः (142.78° → 143.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—07:42; चन्द्रोदयः—19:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—13:29-14:55; यमघण्टः—06:19-07:45; गुलिककालः—09:11-10:37

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्