2022-11-11

कार्त्तिकः-08-18 , वृषभः-मृगशीर्षम्🌛🌌 , तुला-विशाखा-07-25🌞🌌 , ऊर्जः-08-20🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-20, Islamic: 1444-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►20:17; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शिवः►21:23; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►07:22; विष्टिः►20:17; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.85° → -5.10°), बुधः (-1.40° → -1.99°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (143.94° → 145.12°), शनैश्चरः (-90.29° → -89.32°), गुरुः (-130.49° → -129.44°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—08:34; चन्द्रोदयः—20:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—10:37-12:03; यमघण्टः—14:55-16:21; गुलिककालः—07:46-09:11

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • ओबव्व-जयन्ती #१, काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५४, सौभाग्य-सुन्दरी-व्रतम्

काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५४

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3170 (Kali era).

Kṛpāśaṅkara, son of Ātmasomayāji in Andhra in the lineage of Garga, with the name Gaṅgayya before initiation established six religions of worship in worshipping Śiva, Hari, Skanda and others away from Tantrik practices and establishing everywhere the non-dualism enunciated in the Vedas, drove away the notion of dualism. Kṛpāśaṅkara established Śrī Viśvarūpa at Śṛṅgeri under the directions of Śrī Kaivalya Munīndra and formulated precepts; having adorned Ācārya Pīṭha for forty-one years, he departed in the direction of Kubera, viz. North and attained siddhi at Vindhyas. The mighty omniscient (Kṛpāśaṅkara), the One without a second, attained the supreme non-dual state of the Ultimate known as parāpara which is full of Supreme Bliss on the third day of the dark fortnight in the month of Kārtika in the year Vibhava.

आन्ध्रेष्वात्मणसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥
श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं
शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं
प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥
विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥
—पुण्यश्लोकमञ्जरी

Details

ओबव्व-जयन्ती #१

Event occured on 2021-11-11 (gregorian).

On this day, Karnataka government began celebrating Obavva jayantI to honor the deeds of onake obavva of chitradurga.

Events

Onake Obavva, the wife of a common soldier, while fetching water during one of the several sieges of the fort, heard the muffled sound of enemy soldiers attempting to enter the fort walls through a small crevice that was just big enough for one person at a time to crawl through. Hiding silently next to the crevice with an onake, or pestle, she killed each soldier as his head appeared in the opening and dragged his body inside the wall. By the time her husband and others came to her aid, many dead soldiers lay around her. Onake Obavva’s courage and quick thinking single-handedly saved the fort that day.

Aftermath

Chitradurga anyway fell to Hyder Ali later. But Obavva was never forgotten.

Her bravery is commemorated in Chitradurga by the name of Onake Obavva Stadium and by an extraordinary new sculpture near the DC Office. In 2021, Karnataka government started celebrating Obavva jayantI on Nov 11 (one day after the purported, but mistaken, Tipu birth day as per Julian calendar).

Famous picturizations - https://www.youtube.com/watch?v=tdNjRgW3hBk

Details

सौभाग्य-सुन्दरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details