2022-11-13

कार्त्तिकः-08-20 , मिथुनम्-आर्द्रा🌛🌌 , तुला-विशाखा-07-27🌞🌌 , ऊर्जः-08-22🌞🪐 , भानुः

  • Indian civil date: 1944-08-22, Islamic: 1444-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:52*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:15; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►22:44; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►11:37; तैतिलः►24:52*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.57° → -3.15°), शुक्रः (-5.35° → -5.60°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-128.39° → -127.35°), शनैश्चरः (-88.35° → -87.38°), मङ्गलः (146.32° → 147.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—10:14; चन्द्रोदयः—21:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—16:20-17:46; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:20

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्