2022-11-14

कार्त्तिकः-08-21 , मिथुनम्-पुनर्वसुः🌛🌌 , तुला-विशाखा-07-28🌞🌌 , ऊर्जः-08-23🌞🪐 , सोमः

  • Indian civil date: 1944-08-23, Islamic: 1444-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►27:24*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:12; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►23:36; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►14:08; वणिजः►27:24*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.15° → -3.72°), शुक्रः (-5.60° → -5.84°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-127.35° → -126.31°), शनैश्चरः (-87.38° → -86.41°), मङ्गलः (147.53° → 148.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—11:00; चन्द्रोदयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—07:47-09:12; यमघण्टः—10:38-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः, सायन-वैधृतिः, सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५३

कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर ॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details

सायन-वैधृतिः

  • 08:07→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५३

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Tulā (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5071 (Kali era).

Aradhana Day of Sri Anantarama Dikshitar.

Details

  • References
    • Vaidikasri Nov 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः

Beginning of Gangakarshana Mahotsava in Thiruvisanallur. See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितं
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यं
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

Details