2022-11-16

कार्त्तिकः-08-23 , कर्कटः-आश्रेषा🌛🌌 , तुला-विशाखा-07-30🌞🌌 , ऊर्जः-08-25🌞🪐 , बुधः

  • Indian civil date: 1944-08-25, Islamic: 1444-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►18:56; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►18:45; कार्त्तिकः►

  • 🌛+🌞योगः — ब्रह्म►25:02*; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►18:57; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.09° → -6.34°), बुधः (-4.29° → -4.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (149.99° → 151.24°), गुरुः (-125.28° → -124.24°), शनैश्चरः (-85.44° → -84.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—00:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:20

  • राहुकालः—12:04-13:29; यमघण्टः—07:47-09:13; गुलिककालः—10:38-12:04

  • शूलम्—उदीची (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • आकाशदीप-समापनम्, काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४५, काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७६, काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८५, कालभैरवाष्टमी, तुला-कावेरी-स्नान-समापनम्, पञ्च-पर्व-पूजा (अष्टमी), महादेवाष्टमी, वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, १९१५-लवपुर-विद्रोहि-हत्या #१०७

१९१५-लवपुर-विद्रोहि-हत्या #१०७

Event occured on 1915-11-16 (gregorian).

viShNu gaNesha pingale and kartAr singh were executed by hanging by the British. They were active conspirators in the attempted mutiny (with German collaboration) under rAsh behArI bAsu. They were betrayed by spies such as Kirpal Singh.

Details

आकाशदीप-समापनम्

End of a month long offering of Akasha Dipam.

Details

काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४५

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4079 (Kali era).

Then Narasambhaṭṭa, son of Subrahmanya, having been initiated by Gaṅgādhara got the appellation Brahmānandaghana held the preceptorship of the Pīṭha for twenty-eight years. This great preceptor merged in the Lord Īśvara as He was teaching the disciples the Brahmasūtra, bhāṣya etc. in the early morning of Aṣṭami of Kṛṣṇapakṣa in the month of Kārtika in the year Īśvara.

सुब्रह्मण्यभवो नियम्य नरसम्भट्टोऽथ गङ्गाधराद्
ब्रह्मानन्दघनाभिधोऽधित धुरां द्व्यूनाः समास्त्रिंशतम्।
लिल्येऽधीश्वरम् ईश्वरोर्जबहुलाष्टम्याम् असौ सङ्गवे
घुष्यन्नेव हि सूत्रभाष्यविषयान् अन्तेवसद्भ्यः पटु॥८५॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७६

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4348 (Kali era).

Son of Chāyāvana Acyuta, He was Gurumūrti by name (before initiation); having adorned the seat of Jagadguru for forty-seven years, He attained on the night of Kālāṣṭamī of the month Kārtika in the year Parābhava—the Supreme state denoted by the term Paramātman.

छायावनाच्युतसुतो गुरुमूर्तिनामा
स्थित्वा जगद्गुरुपदे छवि(४७)वर्षकालम्।
प्राप्तोऽपराभवपदं स पराभवोर्ज-
कालाष्टमीनिशि पदं परमात्मसंज्ञम्॥९६॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८५

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4739 (Kali era).

Viśveśvara was the son of Viśvamakhindra; resorting to the fact of Paraśivārya, known as Navaśaṅkara from the first preceptor toured all places successfully, from Setu (Rāmeśvaram) to Sītāgiri (Himalayas). Since He possessed intellect more than anyone in the Universe, men of wisdom call him Viśvādhika and Navaśaṅkara. His erudition in composing works such as Rudra bhāṣya is beyond words—immeasurable. The preceptor Viśvādhikendra carrying out the responsibilities of preceptor for fifty-two years, (later) handing over the responsibilities to Bodhendrārya, and proceeding in southern direction reached eternal abode, meditating on Lord Śiva with the crescent moon in the crown, on the banks of river Garuḍa on the eighth day of the black fortnight in the month of Tulā of the year Īśvara. This preceptor Śrī Navaśaṅkara residing on the banks of river Tridaśa was revered by eminent men, departed in the southern direction and attained siddhi on the banks of river Garuḍa after handing over the responsibilities to the disciple Śrī Bhagavannāma Bodhendra.

वृद्धाचलप्रभवविश्वमखीन्द्रसूनुर्-
विश्वेश्वरः परशिवार्यपदं प्रपन्नः।
आसेतुशीतगिरि कल्पितजैत्रयात्र
आद्यात् स शङ्करगुरोरतिहृद्य आसीत्॥६॥
विश्वाधिकस्वधिषणत्वत एनमाहुर्-
विश्वाधिकेन्द्रम् अनघा नवशङ्करं च।
श्रीरुद्रभाष्यमुखभूरितरप्रबन्ध-
सन्धानकौशलम् अमुष्य किमप्यमेयम्॥७॥
द्वापञ्चाशतम् उद्वहन् गुरुधुराम् अब्दानवाच्यां दिशि
प्रस्थाने गरुडापगातटभुवि प्रापत् पदं शाश्वतम्।
बोधेन्द्रार्यविसृष्टविष्टरधुरो विश्वाधिकेन्द्रस्तुला-
कृष्णाष्टम्यहनीश्वरे हृदि दधत् सोमार्धचूडामणिम्॥८॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

कालभैरवाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Details

महादेवाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Very famously celebrated in Vaikom Mahadeva Temple.

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:04→17:46

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तुला-कावेरी-स्नान-समापनम्

End of Tula Kaveri Snanam. Also known as ta:kaḍaimugam.

Details

वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 12:21→17:46

Vṛśchika-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Do danam of deepam.

कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details